पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२३ तन्नवातक । ९ शेन कर्मे क्रियेतेति । यदि च श्रविचिते विदिते च गुणे केव तेनेन्द्रेण व्यवह्रियते ततो नाथं गुणभिधानेन। किं च ॥ गुणे ऽनन्तर्गतश्चात्र पश्चादभिहितो भवेत्। लक्षणत्वेन वोक्तः सन्नचयप्राप्तेस्तदस्ति(१)ने ॥ न च गच संबन्ध इन्द्रस्य प्राप्त, येन तङ्गनेन्द्रानुवादेन मञ्च वं केवलमेव स्तरीत्यर्थमुच्येत । न च मदानिन्द्रः प्रन यतो - णेनोपल च्य विधयेत । तस्मादप्राप्तविधैर्देवतान्तरता ॥ तथ याज्यापुरोरुचः ॥ १९ ॥ पूर्ववन्मन्त्रव्यपदशभदव्यवस्था । वशयमथसमवायात् ॥ २० ॥ वशादिद्रव्याणामर्थरूपेपकारित्वप्रत्वशालः ये विशेषे सा मान्येनापि मिद्देनं विधिशब्दादरः॥ यत्नेति वा ऽर्थवत्वात् स्यात् ॥ २१ ॥ वसवप्रमाणविरोधे संस्कारपक्षस्यज्येत, न च सोऽस्ति, लि ॐ ) यस्खदुकर्षमिवेरित्यपर्युदासः संस्कारपक्षस्व । अथ वयैकदेशो ऽयं ममासर्थप्रकाशनम्। करिष्यत्यविरोधाय मनोतास्याग्निशब्दवत् ॥ अनुकृष्यमाण एव वा प्रगाथः सन्निधिवशादवयवद्वरेण म- चेन्द्रमविरोधाय दृष्टार्थत्वाय च प्रकशयिष्यति, यथा ऽग्नीषोः मये मनोत।यमग्निशब्दः प्रकरणत्सममस्थः प्रतीयमानः सः (१) गमने तदस्तीति २ पु• पाठः।।