पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७९ ततवार्तिके ॥ नैव(१) चाश्रयस्तस्य क्रिया ऽप्यत्रैव च स्थिता। आत्मवादे स्थितं ह्येतत्कार्यं त्वं सर्वकर्मसु । वृषदनप्रक्षेप(दोनt हि सर्वेषां सङ्कल्पादिद्दरेणात्मैव क- चैत्यवधारितम् । अतश्च ते प्रलीयमानतत्र खर्गाद्युपभोग- शक्तिमधाय प्रलीयन्तइत्यविरोधः। कथं विनष्टस्य कर्मणः श क्तिस्तिष्ठतीति चेत् । अत्राभिधीयते ॥ यदि खसमवतव शक्तिरिष्येत कर्मणा। । तद्दिनशे ततो न स्यात्कर्तृस्था तु न नश्यति ॥ कथमन्यशक्तिरन्यत्र समवेतीति चेत् न। क्रियात्मनोरत्य भदाभावात् । अपि च ॥ शक्तिः काव्यनुमेयत्वाद् यङ्गनैवोपयुज्यते । तद्नैवायुपेतव्या खश्रया ऽन्याश्रया ऽपि वा ॥ यद। कर्मविनाशात्तद्वत शक्तिरपि निष्प्रयोजना भवति अवश्यं चसं कल्पयितव्या, तदा ऽस्यः स्वरूपवदेव।श्रयविशे- षोपि कार्यशम एव प्रमातव्यः। तथाङ्गपूर्वाणामप्यात्मश्रित- नामवकाथसमवयन प्रधानैः सम्बदनामपि उपकुर्वतम।श्रय शेषत्वाभावादरादुपकारकत्वप्रसिद्धिः । यत्तु पुरुषार्थत्व प्रस- ज्यतइति, नैष दोषः । तादर्थेन हि शेपत्वं नाश्रयाश्रयिभावतः। राजार्थे र्थापयिकं नित्यमुष्टो वहति कु द्दमम्॥ न चमूत्र्तानमाश्रयाश्रयिभावेन न भवितव्यम्। आरमसुखा दिवत्तदुपपत्तेः । यत्तु ब्रह्मादिमाथि प्रोक्षणदिनिमित्तं त ण्डुलादिव्यवस्था संवरणपरंपरया व्यवदानं यावद्गतं तत्रापि S (१) आत्मैवेति ९ पु५ पाठः।।