पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । १७ ३ ९ २ t = प्रधानस्यापि केन चिदंशेन समवायात्तदीयापूर्वनिष्यत्तवेव व्या मृत्य निवत्तत । तनव चैष । नारदुपकारकवद् अशेषप्रधानार्थ- त्वमभ्युपगम्यत । यथैव च एकार्थसमवायाद् अङ्गप्रधानपूवणf सम्बन्धः, एवमङ्ग(पूर्वाणामन्योन्यं प्रधानापूर्वो गt च वक्तव्यः । तत श्च युगपत्कार्यारम्भसि द्विः। कथं पुनः क्रमोत्पत्तीनां प्रधा नपूर्वाणां क्रमवत्तिभिरेवाङ्गपूर्वैः प्रागूर्वं चोत्पद्यमानैर्युगपदु पकर्तुं शक्यम । के चित्तवदहुः । अङ्गमध्यवर्तष प्रधानेषु पू वङ्गपूर्वनिष्पन्नेंरागामिभिश्च प्रक्रमवशात्प्रचलितवस्थैरेकैकं प्रधानं स्वपूर्वं साधयति । अतिथ्याबद्दवंच साधारण्यान्नैकप्र- धानपवनष्पता तान्यपवृज्यन्त । कथं पुनरनागतानामुपकार कत्वं भवति । एकन्तवधारणाद् भोजनप्रत्यसौ स्थानीपरि मार्जननिष्यत्त्रिवदिति द्रष्टव्यम् । ननु च यद्यनागतावस्थे ऋवतप्र प्रधानपूर्वाणि निष्पद्यन्ते ततो नैवोत्तराङ्गानि कर्तव्यानि। क यं न कर्तव्यानि, यद। तत्करिष्यमाणत।सम्भावनया तानि नि प्यनन्यपि तदकरणन्नपवृज्यन्ते । अन्ये पुनराहुःएकैकमङ्ग- मितरेतरनिरपेक्षमात्मीयमात्मीयं तवदपर्वं करोति, तथा प्र धानमप्यग्नेयादि यथाश्रुतसमस्त।ङ्गपूर्वालभात्तनिरपेक्ष स द।नृत्यनप्रधानन्तरनिरपेकं च प्रथमकृतसमवायिकाङ्गपूर्व- मात्रानुष्टचेतं स्ख। पूर्वमेव तावत्साधयति । एवं यदा। दशपूर्वाणि तदङ्गपूर्वाण्यपि समस्तानि निष्यन्ननि तदा तदीयब्राह्मणत प्र्पणानन्तरमपर्यायविधानाद्यगपत्प्रयोगवचनयसं वरकल्पि तमङ्गानि प्रधानानि च प्रतितन्त्रभूतं समस्तान्यङ्गपूर्वाणि अपू वरमकमेकं युगपन्निरवयवं प्रधानोपकारं कृत्वा निवर्तन्ते। ततश्च तदशेन प्रधनपूर्वाण्यप्येकफलोत्पत्तिशक्तिभूतं संहत्य