पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ६ ६ तम्प्रधार्तके । दिप्राप्ययोग्यः पुछूषाः क्रसवश्च स्वकार्यायोग्याः । तामुभ थीमप्ययोग्यप्त व्युदस्य प्रधानैरङ्गश्च योग्यतोषजन्यनइत्यवश्यं सर्वेणाभ्युपगन्तव्यम् । असत्यां तस्मकृप्तसमत्वप्रसङ्गात् । सैव च पुरुषगताक्रतुगप्त वा योग्यप्त शास्त्रे ऽस्मिन्नपूर्वमित्यप दिग्यते । यत्तु प्रत्यक्षादिगम्यत्वमस्य नास्तीति, सत्यं श्रुतञ्च पत्तिव्यतिरिक्तेन गम्यते स त्वदोपः किं कारणम् ॥ श्रुतार्थापत्तिरेवैका प्रमाणं तस्य वेध्यते । शब्दकदशभावाच्च खाथवगम एव नः ॥ येन वाक्येन यागात्स्वरौ भवति प्रयजदिभिश्च प्रधानोप- कारो भवति इत्येतच्चोद्यते तेनावश्यं विनष्टनामविनष्टानामपि चैषां कपि स्वकथ्येत्यादनशक्तिरतीत्यभ्युपगन्तव्यं सर्वभा वनानामशक्तन कार्यारम्भाभावात् । नियोगतश्चात्रतेन नामेव शक्तिरेष्टव्या । कुतः ॥ क्षणिकत्वेन सर्वत्र(१) नैकस्यापि हि कर्मणः। कथं चिद्यगपदुत्तिः फले किमुत भयमम् ॥ यदेव हि कर्म गृहीतं तदेव द्वि क्षणिकसूक्ष्मावयवत्वाफन्नं प्रति युगपद्भवितुमसमर्थं किमुत यान्यनेकात्मकानि दर्शपूर्ण मामप्रभृतीनि। यदा हि पूर्णममो भवति न तद। दशै घद दर्शस्तदा पूर्णमामश्चिरविनष्टस्तथैकस्मिन्नेव समृदये यदाने यस्तदाग्नीषोमीयोqशष्याजै। न स्तः यदा तयोरेकस्तदेनरौ न विद्यते इति थे।गपद्यसम्भवस्तद्यद। दर्शपूर्णमसस्तदत्रयवो वा का चित्पुरुषे शक्तिमनाधायैव विनश्येत्ततः प्रागवस्थातुल्यत्व दुत्तरकर्मणां पूर्वः सप्त रूपसः शक्तितो वा मादित्याभावान्न (१) क्षणिकाय य यत्वेनेत १ पु पठः ।