पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३९३ A ध्यः स्यात्ततः पुरुषेष्वप्रवर्तमानेषु प्रत्ययस्य प्रयोजकशक्तिर्वा- ध्येत तेन यद्यपि समानपदोपादानप्रत्यासत्तेद्भत्वर्थः सध्यlश पूरणयोपप्लवते तथा ऽप्ययोग्यत्वान्निराक्रियते, न चि प्रत्यास- त्तिरेवैका संबन्धकारणं योग्यत्वाद्यपि । तथा च वक्ष्यति यस्य येनार्थसम्बन्ध इति । किं च ॥ सम्बन्धमात्रमक्तं च श्रुत्या धात्वर्थभावयोः। तदेक शनिवेशे त व्यापारो ऽस्या न विद्यते 0 सम्बन्धमात्रं कृत्वा निवृत्तव्यापारायां श्रुत्वन्यतरशनिवे शो योग्यत्वदाश्रयितव्यः । तद्यदि माध्यशदेकप्रत्ययोप तेन प्रत्यासन्नतरेण विधित्वेन प्रच्यव्यत ततो ऽशन्तरेण नूनं सम्यस्यत इत्येवं प्रतीयते । किं च ॥ साध्यांशे पुरुषाणां च प्रत्ययो न नियोजकः। स्वयमेव च जानjन्त कत्तलव्यं पुरुषः सदा । यत्र हि शास्त्रधीना पुरुषप्रवृत्तिः तत्र तत्सन्निकर्षविप्रकर्षा वयेच्यते, साध्यं पुनः स्वर्गपशपुत्रग्रामादि प्रगांव शत्वात्सर्वे परुषाः प्रतिपद्यन्ते । ततश्च भावयेत्किमित्यपेक्षितमात्रे विनैव तावच्छास्त्रेण एतवदवगतं पुरुषार्थः कश्चिदिति । तत्र विशे- प्रमात्रमनवगतत्वदपेक्ष्यते । तदषि च न सध्यात्मना, किं त द्वैतद्भावनाविषयत्वेन ततश्च दूरस्थस्यापि स्वर्गादेरेव कृताg दस्य सङ्गतिः । धात्वर्थसम्बन्ध स्वनपेक्षितः क्रियेत विध्यानर्थ क्यच्च बध्येततरां प्रतिः। किं च ॥ भवने यस्य कर्तृत्वं कथं चिदवधरितम् । स्खवाक्य वा ऽन्यवाक्यं वा स सध्यत्वं प्रपद्यते । न चात्र धात्वर्थादेर्भवनक्रियासम्बन्धो ऽवतः स्वर्गादीन तु ५५