पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५७ तन्त्रवfतके । कामशरोपबन्धात् भवनसम्बन्धी विज्ञायते । कुतः। खगं मे स्यादितीत्यं च स्वर्गादिः प्रार्थन भवन् । तेन।स। भावनाग्रंशः प्रयोज्यत्वेन गम्यते । ततो ऽवधतस्वर्गादिसाध्या भावना केन भावयेदित्येवं क रणमपेक्षते । तत्र च शास्त्राधीनप्रवृत्तत्वत्तत्सनिकर्षादावश्री- यमाणे प्रमाणान्तराच्च योग्ययोग्यत्वयोरज्ञानाद्विध्यचिरोधा चत्यन्तप्रत्यासत्त्यपस्थितधत्वर्थातिक्रमकरण(भावात्सर्वफल- भावनानां च केन चिह्नात्वर्थविशेषेण विना ऽनुपपत्तेगेने त्यवं विज्ञायते । यद्यपि च याग : स्वयमेव त।वदनिष्य नस्तथापि स्वसधननिष्यादितः सन्माधयिष्यति । सर्वमेव च कद। चिन्निष्यन्नं कदा चिदनिष्पनम् । न च प्राक् शाख प्रवृत्तेर्निष्पत्तिः । चिदुपयुज्यते फलसिद्दिकानमात्रोपयोगि त्वत्करणनिष्पत्तेः । प्रमाणवशाच्च त्रिकालवर्तिनमपि मा धनत्वविरोधः । तस्माद्यागादीनां करणत्वं तच्चपर्वद्वरेणे- ति तच्छब्देभ्यो ऽपूर्वप्रतीतिः । अतश्चैवमपि सत्रार्थः सम्भवति । ये भावार्थाः भावनाप्रयोजनाः कर्मशब्दा यज्यादयः तभ्यः क्रिया प्रतीयेतेति । नन चोक्तेन कर्मकरणसम्बन्धन्यायेन सकमेकधातुयुक्तदेवाख्यासङ्गवना ऽवगतिः प्राप्नोति । त- था हि ॥ येनेसिततमैर्भावैः किमित्यंशो ऽवध्यते। तद्योगी तेन धात्वर्था न कश्चित्स्यदक म्कः ॥ यदि वा सर्वधातुन सकर्मकत्वापत्तिरथ वा ऽकर्मकेभ्य भावनया न भवितव्यम् । नैष दोषः । कुतः ॥ अन्यदेव चि धात्वर्थप्राप्यं कर्म सकर्मके।