पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतः पदः । ३१५ •x अष्टत्वाद्यविधानत्वाद्यथेयं तत्प्ररोचना। तस्मादवयवद्वारं द्वादशत्वं प्ररोच्यते ॥ यद्विधेयमवधार्यते तदेव स्तोतव्यं द्वादशत्वं चात्र विधेयं तस्माद्यथा कथं चित्तदेव स्तोतव्यम्। तत्सामीप्याच्च शक्रव न्यष्टादिशब्दस्तदेकदेशप्रतीतिं कर्तुम्। एकदेशस्तुतिहारेण चैकदेशी स्तुतो भवति । तेनैतदुक्तं भवति । ईदृशोयं द्वादश कपालो महाभागो यस्मिन् क्रियमाणे ऽष्टाकपालादयोपि सं भाविता भवन्ति ते चाष्टत्वादयो ब्रम्हचर्चमादिमिद्दिप्रशस्ला स्त्रमा प्रशस्तोयमिति। यत्त्वस्त्येव द्वादशत्वस्यन्या स्तुतिरिति। नष दोषः | कुतः ॥ स्तुतेरपरिमाणत्वाद्यावती हि प्रतीयते । तां सर्वामेक(१९)रूप्येण विद्युद्देशः प्रतइति ॥ सर्वत्र ह्यल्पे र्बहुभिर्वाक्षरैः स्तुतयो दृश्यन्ते, श्रोटप्रकाराने कवच्च क्व चित्कश्चिदर्थवत्यो भवन्ति । यथैव केषां चिह्निध्य देशमात्रेण प्रवृत्तै सिद्धान्घमन्यार्थं स्तुतिराश्रीयते तथैव ल्पस्त्यपपन्नेऽपि कथं महस्तुत्याश्रयणमति ॥ कारणं स्यादिति चेत् ॥ २०॥ जनकत्वेन पूतादेरय्वादीनि कारणम्।। तेषां कारयितवहापतदेः कारणाभिधा ॥ यदुक्तं द्वादशत्ववरोधादनर्थक्रमष्टादिविधानं स्तवनं चे ति । तन्ननर्थकम्। नित्यं द् िद्वादशकपालता। यस्तु गुणफ लानि ब्रम्हर्षीचमादीनि प्रार्थयते तस्य।ष्टत्वादीनि द्वादशवप () सर्वामेवैक–० पुस्तकन्तरे ।