P
३१६
तन्त्रवतिक ।
मर्देन निवेश्यन्ते । तथा हि ॥
परुषार्थसमासत्तेः काम्यं नित्यस्य बाधकम्।
विशेषतश्च समान्ये पूवप्रप्त प्रवर्तनात् ।
पुरुषार्थसिद्धयै दि सर्वः प्रयास इति तत्प्रत्यासन्नं वस्तु
बलीयो भवति। दरे च द्वादशत्वं परुषार्थस्य तत्सधनयाग-
द्रव्यसंस्कारार्थकपत्रपरिच्छदाअष्टवादयस्तु तदाश्रिताः
सन्तः सदा।द् ब्रह्मवर्चमदि साधयन्तीति प्रत्यासत्तेर्बली
यांसो भवन्ति तदर्थवन्त इति । ननु च ॥
ब्रम्हवचं सयगादि फनत्वेन यदीप्यते ।
स्तुत्यभावाद्दिधिः केन वर्तमानापदेशिनम् ॥
तत्र केचिदाहुः । मैदग्वरधिकरणपूर्वपद्यन्यायेनात्र प्र
त्यवस्थानमिति तन्न युक्तम् । तत्रैष दत्तोत्तरत्वात् । अतोय
मभिप्रायः । पूत एव स तेजस्वीत्यादिना फनमुच्यते । गायत्र्यै-
वैतमित्यादिस्ततः प्रायात्मिको विधिः । यदष्टाकपानइ त्वदि-
भिः समर्थवादकै प्रत्येकं विहितानां यथासंख्येन पूत एवेत्यादि
भिः फेनसवन्धः क्रियते ।
आनर्थक्यादकारणं कर्तुहैि कारणा-
- •
A = १७ नि गुणार्थो हेि विधीयते॥। २१ ॥ वाक्यानि यावदर्थ स्यर्गणेभ्यः फनकल्पने । एकोपक्रमसंहारादेकं चेदं प्रतीयते । पुत्रे जाते द्वादशकपालमिति यदेवोपक्रान्तं तदेवष्टत्वादी नामन्ते यद्ददशकपालो भवतीति यस्मिन् जाते एतामिति च पसंह्रयमाणं पश्यामः । तावति च नाष्टवादयः पृथग् भवितुं