पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमध्यायस्य तृतीयः पादः । २७९ भक्ततैवेत्यथ वाकृत्यभिधानस्य द्रव्यनियमार्थवादुक्तवप्रयोग स्याविभाग इति । यदा। आकृतिव्यक्तयोरत्यन्तभेदाभवत्कदा चिड़क्तिरूपेण द्रव्यमभिधीयते कदा चिमान्यरूपेण यथा विवक्षितं तथा शब्दस्योभयरूपवस्वर्थवङ्क्तयभिधाने ऽपि न प्रयोगस्य विभागं नानारूपतेति । जातेर्वा व्यक्तितत्यन्तभेद भावाद् व्यक्तौ। कृता । धम् जातैः कृता एव भवन्तीति न प्रयो- गस्य विभागेन प्रयोजनमिति । यह । आकृतव्यतये। रुभयो योगार्थत्वइम्मॅण च यत्र क्व चन यागम्।धने कृतन प्रयो जनववाद्व्यादविभक्ततेति ॥ तस्मादकृतिपयलभनादिसंभवादाकृतिरेव शब्दर्थ इति सिइम् ॥ इति श्रीभट्टकुमारिल खामिकृतैौ मीमांसावर्तिके प्रथम स्थाध्यायस्य टतीयः पादः समाप्तः॥ - ---