पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ तन्त्रखतेके । ९ ब्दवगतयोर्विशेषणत्वे।पपत्तेः । न तु गोत्वस्यासन्निहितस्येक्षेप लक्षणत्वं युज्यते । अप्रतीतविशषणे विशेष्याप्रतीतेर्न च दण्डिः शब्दवत्तदवयवेन गोत्वभिधनं प्रतीमो येन द्वितीयावयवेन व्य क्तेरेवाभिधानं स्यात् । अतश्च यदि तावद्भत्वमभिधीयते ततस्तदे वोक्तेन न्यायेन वयं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात्। उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य प्राप्नेति । न च यथा दण्डिश ब्दः केवले दण्डे न प्रयुज्यतइति विशिष्टवचन ऽवधय्यत तद्- दाकुतै। प्रयेगाभावाद्विशिष्टवचने ऽवधारयितुं शक्यते । श्येन- चित्यादवकतै प्रयेगदर्शनादन्वयव्यतिरेकाभ्यां च जाति रव वाच्येत्यवधार्यते । श्येनचिद्|क्ये केवलायामाकतै प्रय- क्तत्वात् । क्व चिदपि चकृत्या विना व्यक्तिमात्रे प्रयोगादर्श नादेवं येषि संवन्धममद्यदयः पूर्वपक्षस्तेप्यक्तेन न्ययन नि राकृतस्तेनाकृतिरेव शब्दार्थ इति । ये त्वन्नम्भनादिचदन भावदयो न क्रिया स्यादित्येतत्सत्रनभषितः पूर्वपक्षे।क्त है तवस्तेषां सर्वेषामनेन सत्रेण परिहारोभिधीयते । तदर्थत्वात्प्र योगस्याविभाग इति। तदर्थत्वादपूर्वार्थत्वदलम्भनप्रोक्षणाद्य- ङ्गानामपूर्वसाधने प्रयोगेण भवितव्यं द्रव्यं चापूर्वसाधनं यागेन खनिद्यार्थमालिप्तत्वान्नाकृतिरसमर्थत्वात्तदभिधानं तु द्रव्यनि- यमर्थं प्रतिपत्तव्यं न स्वार्थे जतेरनपेक्षितत्वददृष्टार्थत्वप्रसङ्गा त्साधनत्वप्रतीतेश्च। यदषि जातेः प्रातिपदिकाभिहितायाः कर णत्वं प्रतीयते तदपि द्रव्यनियामकत्वेनैव न सश।दयोग्यत्वात् तेनाकत्यभिधानस्य द्रव्यनियमार्थत्वाद्ये वा ऽऽलम्भनप्रोक्षणसं ख्याकारकसमानाधिकरण्यादिसंभवाददुष्टता। तदाच्च । प्रयो गस्य विभाग इत्याकृतिपथे ऽप्यालम्भनादिप्रयोगस्य द्रव्यदवि