पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । तेति । यदि वेतिञ्चसपुराणोपपन्नं मेरुपृष्ठम्। अथ वान्वयव्य तिरेकाभ्यां विभक्तं केवन्नमेव सुखं यत्संवत्सरादिष्वनुभूयमानं दुःखसाधनशतोष्णक्षुत्पिपासादिसमस्त इन्हरहितार्थापत्तिसि इदेशान्तरानुभवनीयंतच्च यद्यपि तादृशमदृष्टपूर्वं तथापि मिश्रानुभवादव विवेकेनोह्त्य स्वर्गशब्दार्थवेन ज्ञायमनं स- त्सां गमयतीति न तदभिधानमपेक्ष्यते ॥ तेनापूर्वादिशब्दधीः समाः सत्यं गवादिभिः। स्खशब्दाभिविताः सन्तः सत्तां लयितुं क्षमः॥ श्रत छ नैव गोशब्दो गोसत्तमभिधास्यति । गोत्वाख्याकतिवाच्यत्वसंदेह।त्तु विचर्यते । कुतः संशय इत्येतत्कार्ययोग्यर्थनिर्णयात्। व्यक्तिमात्रपदर्थत्वं मन्यमानेन चोद्यते ॥ उच्यते कर्ययोगित्वाङ्गम्यते व्यक्तिव।यता। शब्दशक्तयनरोधात्त नाकृतव्यतिरिच्यत ॥ शक्तिकार्यविसंवादादेव शब्दर्थगोचरात् । किं समजममित्येवं नाविचय्यवधार्यते ॥ किं तावत्प्राप्तम् ॥ प्रयोगचोदनाभावाद्युक्तिर्वाच्या न तूभयम् । श्रर्थकत्वं यतो युक्तमविभागाद् द्वयोगैतिः ॥ नित्यं यथैव शब्द।नमस्नातानां प्रयोजने। अथप्रत्यायनाथवतदशनावधारण । एवं सर्वपदार्थानां वाक्यार्थप्रत्ययङ्गता।। यथा मिट्टोत्तथा का।” तेषां रूपनिरूपणात् ॥ अकृतिथ्यंदि शब्दार्थः कस्य स्युः प्रोक्षणदयः।। ,