२५४
तन्त्रवर्तिके ।
थपत्तिरप्यन्यथाप्य पपद्यमानफलत्वप्रतिहता सती न प्रवर्त
ते । तथा व्यक्तिविशिष्टसत्ताभिधानेष्येष एव निराकरण हेतुः ।
अनित्यसंवन्धज्ञानानन्तशब्दशक्तिव्यक्तयभिधानपूर्वकैकसत्ता
भिधानकल्पनायाञ्च केवलव्यक्त्यभिधानपक्षवदनुपपत्तिः । यत्तु
“श्रपूर्वदेवता स्खः सममI"रिति॥
तत्राभिधीयते ॥
नवापूवदिशब्दानां सत्ता वाच्येत्यवस्थितम् ।
विशेषानेव तप्याहुरथापयादिकल्पतन ॥
के चिच्छ तथाषया के चिढक्यशेषवाक्यन्तरपर्यपस्थापि
तार्थविशेषवचना एव सन्तोत्यन्ताव्यभिचारिस्खर्थद्वारेण सत्त
गमयन्तो ऽनभिधायकत्वेनावधार्यन्ते न सत्तापदर्थो व्यभिच
रतीति लक्षणयेव तयः स त्तप्रतीतिः ।
कार्यसमद्यमिन्द्रादिनिर्मिश्रसुखसंगतिः ।
सामान्येनयपूर्वादि सत्ततो ऽन्यत्तु लभ्यत ॥
सर्वपदार्थानमिव कार्यार्थापत्तिगम्यानि सामथ्र्यानि सन्ति
यागादिजनितं च पुंसां फलप्राप्तिममथ्र्यमपूर्वशब्दवाच्यं यागा
नुष्ठानात्पूर्वमभूतमनुष्ठानोत्तरकालं च पूर्वं जायतइति यैगि
कत्वादेवपूर्वशब्दाभिधानं सर्वत्र लयते, तथा दीव्यन्ति द्योतन्ते
वा चन्द्रादित्यानिग्रहनक्षत्रतारकादिरूपेण वायवश्च सततग-
त्य स्तूयन्त सर्वैर्मन्त्रैरिति दवाः सुशनशब्दसंवन्ध विशेषरूपै-
रेवेति न सत्तगोचरत्वं प्रतिपद्यन्ते । तथा खर्गशब्देनपि नश्च
चदेशो वा वैदिकप्रवादपैराणिकयाज्ञिकदर्शनेनोच्यते यथा
द् िवेदे ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि
ज्योतींषि नक्षत्राणि तथा चैष ज्योतिष्मन्तं पुण्यलोकं जय
२
A
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
