पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमध्यायस्य तृतीयः पादः । २५१ APA A नतिरिक्ता दृश्यन्ते । य एवादृष्टपूर्वस्तस्मिन्समुदाये संप्रति दृश्यते स एवासधारणता मापादयति । अनन्तभेदषि व्यक्तिषु ना त्वन्तापूर्वविशेषणोपलक्षणोपादानं किं चिदुकर्षापकर्षमात्रेण च सर्वत्रसधारणोपलक्षणन्नभात्यरसामान्यपेक्षया च सव ण्येववन्तरसमन्यानि विशेषव्यपदेश प्राप्तवन्ति । सं घातब- स्थायां च व्यक्तिवशषणवात्तषु विशषशब्दः । एतच्च व्यतविश- घाणमन्यत्वम्परिष्टाद्भाष्यकारोपि वक्ष्यत्येव यथैः सामान्यस्य विशशेषणं चाश्रयः स व्यक्तिरिति । तत्र कं चिद्वदिषु वि शेषत्वमङ्गीकृत्य सामान्यवाचिना शब्देनानभिधेयत्वाद्यदेव म- वसामान्यं सत्तवस्तुभावशब्दाभिधेयं तदेव शब्दस्वरूपव्यव- च्छिन्नं गोत्वादिविशेषव्यवच्छिन्नं व गोसत्तख्यमकत्यभिधान पक्षे वाच्यमिति मन्यन्ते । यथाहुः । ‘अस्यर्थः सर्वशब्दानमिति प्रत्याय्यलक्षणम् । A A 9 अपूवंदवता स्वगं सममाहुर्रावादिषु” ॥ इति ॥ तत्त कक्ष्याविभागेन सामान्यानं निरूपणात् । अयुक्तं न गवादीनां तत्र वाचक शक्तना । प्रतिनियतार्थविषया हि शब्दानं वाचकशक्तिरर्थापत्या ग म्यत तत्रानन्तरावान्तरसामान्यवचनन द्रव्यगुणकम्भशब्द- नामेव तावदसंकीर्णार्थत्वात्सप्तर्थत्वमनुपपनं किमत दरान्त रितार्थगवादिशब्दानाम् / सत्तामेते वदन्तश्च न उहाँ सविशेषणम्। वदतीत्यभिधातुं च शक्यं खेधाप्यसंभवात् । शद्वचनत्वे तावम् सवषमकथप्रत्यायनात्पयोयत्वप्रसङ्गः । पुनरुक्तवाच्च प्रतिशब्दप्रयोगानुपपत्तिः ॥