पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ तन्त्रवातक । गेर्नास्तीति प्रयोगद्या विरोधान्नवकल्पते । नदि सत्तैव नास्तीति कथं चित्संप्रतीयते ॥ देशकालाद्यपेक्षायामपि नैव सत्तयां नास्तित्वमभिधानं युक्तम् । विभुत्वनित्यत्वभ्यां सर्वदेशकालव्यापित्वात् । रूढिशब्दश्च नैवायं लोक दृष्ट्या प्रतीयते । तन द्रव्यादिसामान्यं सत्तेत्येतन्न युज्यते । य एव ह्यतिशब्देन द्वितीयो भावविकार उच्यते । जायमा नविपरिणामाद्यवस्यसर्ववस्तुषु विनश्यत्तापर्यन्तेषु वनवकृति- प्रतिपत्तिर्दश्यते । तन यदि नाम महा सामान्यमभिधय प्रति ज्ञायते ततो वस्त्वर्थः सर्वशब्दानामिति प्रत्याय्यान्नशणमिति कामं वक्तव्यं नास्यर्थ इति । न चावयवार्थपरित्यागेन मच्छब्दमत्ता शब्दै। वर्तेते इति भवच्छब्दवदेवास्तीति मद्भावः सत्तेति न तु वैशेषिकपरिभाषया यतो द्रव्यगणकर्मस मदिति प्रतीतिः स सत्तेति । एवंलक्षण जातिः प्रतिपत्तव्य ॥ संयमव्ययशब्देन वस्तपययवाचिना। भवसाधारणार्थेन प्रसिद्धिरुपपादिता ॥ अस्तित्वमस्तितेत्येवं दृश्येते प्रत्ययै यतः। स वतवचनः शब्द अख्यातप्रतिरूपकः । अप्रातिपदिकवद्वि नाख्यातायतनै। स्मते। । अस्तिवरा समास च तेन सहाचिनेष्यते ॥ अस्तिक्षीरा गैरिति तिङन्तसमासत्वेनानपसंख्यानादव श्यंभाविप्रत्ययलक्षणद्वारसवन्तत्वयोग्याव्ययपदेन सदृ क्षीरश ब्दस्यान्यपदर्थे बहुत्रीद्धिरभ्युपगन्तव्यः । तत्र चयं सदर्थवचनः सक्षीरा गैरिति प्रत्ययोत्पा(दात् । ततश्च वस्तुनि सति च प्रयु