पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ तत्रघर्ति। प्रयोगचोदनाभावादथैकत्वमविभ -* गत् ॥ २६ ॥ इड नामख्यातोपसर्गनिपातानां परिघु मध्यान्नामानि चन्ते, तेषामपि । जातिगुणक्रियाद्व्ययदृच्छसर्वनामशब्दानां मध्यमज्जातिशब्दाश्विन्यन्ते । तेषामप्येकं गोशब्दमुद। हृत्य वि A चय्यंते ॥ किं पुनरयमकृतेव चको ऽथ व्यक्तेरिति, ततः ॥ एतत्मान्यासिकं कृत्वा वक्ष्यमाणं तु सांप्रतम्। उपायफलसिद्ध्यर्थमिदं तावद्विचर्यते ॥ किं यश्व लैकिकाः शव्दास्तएव वैदिकास्तएव चैषामर्था उतन्यइति । श्र।६ ॥ किं लोकवेदशब्दनमेकत्वप्रतिपादने। प्रयोजनं यतः पूर्वं तावत्तत्प्रतिपाद्यते । उच्यते ॥ फलमस्य विचरस्य वैदिकेषु भविष्यति । लोके च निर्णयोपायस्तेनैकत्वय यत्यते ॥ यदि शब्दार्थानामनन्यत्वं । लोकवेदयोर्भवेत् ’ तत एतस्य व्यत्याकृत्यभिधानचिन्ताया वृद्व्यवचरस्थानेकप्रयोगमुन्नर- णद्वारेणभिधेयानभिधेयत्वनिर्णयः शक्यते कर्तुम्॥ प्रयोजनं तु खोकस्य न किं चिदपि सिध्यति । आकृतिव्यक्तिवाच्यत्वपरमार्थनिरूपणम् । संमूर्छितानेकार्थसन्निधाने हि शब्दः प्रयुक्तः किमत्यर्थः जाते’ प्रत्ययं करोति सेम त्रिविक्ताभिधेयायमन