पृष्ठम्:तन्त्रवार्तिकम्.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय) पादः। ९४१ समस्तधनपेतेन कार्यसिद्धेr क्रियमाणाय प्रय क्तः ॥ यद्यच्यमानया कार्यं यदि व जातिगम्बया । समस्तं क्रियते व्यतया को विवेकधियो गणः ॥ यद्युथतं येनेयपि वेदवत्सामान्यविशेषलक्षणबाधसिद्भिरेव प्र योजनमिति । तदच्यते ॥ सर्वे वि दधिदनादि लोके कर्थलक्षणम्। तदशक्रियमाणे तु न चिन्त्ये श्रुतिलक्षणे । तेन लोके विचरो ऽयं जायते निष्प्रयोजनः। स्यात्प्रयाजनव।न्वद शनपयस्तु दुर्लभः । तेन शब्दथjभनत्व व्यक्तय।कृतिविचरण । वाच्यावाच्यविवेकाय न कर्तव्या कथं चन। अभेदे सति लोकस्यैः कृतः शब्दर्थनिर्णयः। तस्मिन्ननुपयुक्तो ऽपि फलं वेदेषु दास्यति ॥ तन लैकिकवैदिक दिकशब्दार्थकत्व सत्याकृत्यधिकरणमपपत्ति- मत्त्वप्रयोजनवत्त्वच्चरब्धव्यं भेदपक्षे त्वनारभ्यमित्यवधत्य भेदपक्षस्तावत्प्रतिपाद्यते। नियतनियतखर च्छन्दसप्रकृतिप्रत्य यत्रोपागमवर्णविकारसदसङ्घातरूपभेदादध्यायानध्यायप ननुपनीतत्रैवर्णिकचतुवर्थप्रयोज्यप्रयोज्यन्वगुरुअण्डूषा राधितरुसंप्रदाययदृच्छप्रयुक्तवक्यतदर्थान्यत्ववद्यदि पदप दार्थान्यत्वं लोकवेदयोस्सतो लैकिकानामेव व्यवहारोपनि- पातादर्थवत्ता वेदे वानर्थक्यान्न चोदन क्षणो धर्मः। स्वरेण रूपभेदं मन्यते ध्यानध्यायतया वृत्रहनमाद्यर्थंयोगेन चावि धषाणादुत्तानपदनाश्यभङ्गः सर्वेषां च वैदिकानाम न्यत्रापि नैषधेर्बलिः। अद्यावधिर्मः