पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€ प्रथमाध्यायस्य तृतीय पादः । २१ सबैच कामानाप्नोति तरति शोकमात्मविशथा स यदि पितृ लोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयतइत्यादिना योगजन्यणिमाद्यष्टगु- लैश्वर्यैकानि वर्णितानि । तथा स खल्वेवं वर्तयभ्यवदायुषं ब्रह्मलोकमभिसंपद्यते न स पुनरावर्तनइत्यपुनरावृत्यात्मकप- रमामप्राप्त्यवस्थफलवचनम् । अप्रकरणगतत्वेनानैकान्तिक- क्रतुसंबन्धासंबन्धाच्च नाञ्जनखादिरनुववाक्यादिफखमुनिवद् थवादत्वम् ॥ न च ज्ञानविधानेन कर्मसंबन्धवारणम् । प्रत्याश्रमवर्णनियतानि नित्यनैमित्तिककर्माण्यपि पूर्व-कृत- दैरितशयार्थमकरणनिमित्तानागतप्रत्यवायपरिहारथं च क र्तव्यानि न च तेषां भिन्नप्रयोजनत्वाद्भिन्नमार्गावश्च बाधविक स्पपरस्परराङ्गाङ्गिभावः संभवन्ति । शब्दशनस्य स्वेकान्तेन प्रयोगाङ्गत्वापूर्वतरभावित्वाच्च न पृथक फघसंबन्ध संभव इति नपूर्वप्रयोगफलवत्वमेव निश्चीयते । यवादिमद्याकरणशन पूर्वकप्रयोगफलसंबन्धो ऽनादिविधिमूलो नावकश्यतइति त यूषादिकरणवद्याकरणपरंपरानादित्वादनुपाजग्मुः। आदे. । व्याकृतेति च व्याकरणव्यवधारनित्यत्वमुक्तम् ॥ न चैषा संप्रदायेन व्याकृतेत्यभिधीयते। तय अनइत्येष व्याकृतेति तु निष्कखम्॥ यदपि च ममुभा पक्तिपावनमध्ये वेदादेवीपखश्चोक्तम् । पञ्च व्याकुरुते याचे यश्च मीमांसतेऽधरमिति तेनापि पूर्वं शत्रुताधीतवेदवयवभीमखमथतिरिक्तविषये समये ईसांनिविद्धि ५१९

';* S. •