ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०११

विकिस्रोतः तः
← अध्यायः ०१० श्रीकृष्णजन्मखण्डः
अध्यायः ०११
वेदव्यासः
अध्यायः ०१२ →

।। श्रीनारायण उवाच ।।
एकदा गोकुले साध्वी यशोदा नंदगेहिनी ।।
गृहकर्मणि संसक्ता कृत्वा बालं स्ववक्षसि ।। १ ।।
वात्यारूपं तृणावर्तमागच्छंतं च गोकुलम् ।।
श्रीहरिर्मनसा ज्ञात्वा भारयुक्तो बभूव ह।। २ ।।
भाराक्रांता यशोदा च तत्याज बालकं तदा ।।
शयनं कारयित्वा च जगाम यमुनां मुने ।। ३ ।।
एतस्मिन्नंतरे त वात्यारूपधरोऽसुरः ।।
आदाय तं भ्रामयित्वा गत्वा च शतयोजनम् ।। ४ ।।
बभंज वृक्षशाखाश्च ह्यंधीभूतं च गोकुलम् ।।
चकार सद्यो मायावी पुनस्तत्र पपात ह ।। ५ ।।
असुरोऽपि हरिस्पर्शाज्जगाम हरिमंदिरम् ।।
सुंदरं रथमारुह्य कृत्वा कर्मक्षयं स्वकम् ।। ६ ।।
पांड्यदेशोद्भवो राजा शापाद्दुर्वाससोऽसुरः ।।
श्रीकृष्णचरणस्पर्शाद्गोलोकं स जगाम ह ।। ७ ।।
वात्यारूपे गते गोपा गोप्यश्च भयविह्वलाः ।।
न दृष्ट्वा बालकं तत्र शयानं शयने मुने।। ८ ।।
सर्वे निजघ्नुः स्वं वक्षस्थलं शोकाकुला भयात् ।।
केचिन्मूर्छामवापुश्च रुरुदुश्चापि केचन ।। ९ ।।
अन्वेषणं प्रकुर्वंतो ददृशुर्बालकं व्रजे ।।
धूलिधूसरसर्वांगं पुष्पोद्यानांतरस्थितम् ।। 4.11.१० ।।
बाह्यैकदेशे सरसस्तीरे नीरसमन्विते ।।
पश्यंतं गगनं शश्वद्वदंतं भयकातरम् ।। ११ ।।
गृहीत्वा बालकं नंदः कृत्वा वक्षसि सत्वरम् ।।
दर्शं दर्शं मुखं तस्य रुरोद च शुचाऽन्वितः ।। १२ ।।
यशोदा रोहिणी शीघ्रं दृष्ट्वा बालं रुरोद च ।।
कृत्वा वक्षसि तद्वक्त्रं चुचुंब च मुहुर्मुहुः ।। १३ ।।
मंगलं कारयामास स्नापयामास बालकम् ।।
स्तनं ददौ यशोदा च प्रसन्नवदनेक्षणा ।। १४ ।।
।। नारद उवाच ।। ।।
कथं शशाप दुर्वासाः पांड्यदेशोद्भवं नृपम् ।।
सुविचार्य वद ब्रह्मन्नितिहासं पुरातनम् ।। १५ ।।
।। श्रीनारायण उवाच ।। ।।
पांड्यदेशाधिपो राजा सहस्राक्षः प्रतापवान् ।।
स्त्रीसहस्रं समादाय कामबाणप्रपीडितः ।। १६ ।।
मनोहरे निर्जने च पर्वते गंधमादने ।।
विजहार नदीतीरे पुष्पोद्याने मनोरमे ।। १७ ।।
नानाप्रकारशृगारं विपरीतादिकं नृपः ।।
नखदंतक्षतांगं च कामिनीनां चकार सः ।। १८ ।।
कृत्वा मूर्तिसहस्रं च योगींद्रो नृपतीश्वरः ।।
कृत्वा स्थलविहारं च जलक्रीडां चकार ह ।। १९ ।।
नार्यो विवसनाः सर्वा नग्नाश्च नृपयोषितः ।।
विजह्रुश्च पुष्पभद्रानदीतीरे मनोहरे ।। 4.11.२० ।।
एतस्मिन्नंतरे तत्र समायातो महामुनिः ।।
शिष्यलक्षैः परिवृतो गच्छन्वै शंकरं प्रति ।। २१ ।।
दृष्ट्वा मुनिं महामत्तो नोत्तस्थौ न ननाम ह ।।
वाचा हस्तेन राजा च संभाषां न चकार ह ।। २२ ।।
दृष्ट्वा चुकोप नृपतिं शशाप स्फुरिताधरः ।।
असुरो भव पापिष्ठ योगाद्भ्रष्टो भुवं व्रज ।।२३ ।।
भारते लक्षवर्षं च स्थातव्यं ते नराधम ।।
ततो हरिपदस्पर्शाद्गोलोकं यास्यसि ध्रुवम् ।। २४ ।।
स्थानेस्थाने हे महिष्यो जनिं लभत भारते ।।
राजेंद्रगेहे राजेंद्राद्भविष्यथ मनोहराः ।। २५ ।।
इत्युक्त्वा तु मुनींद्रस्तु जगाम शंकरालयम् ।।
हा हा शब्दं विचक्रुश्च शिष्यसंघाः कृपालवः ।। २६ ।।
गते मुनींद्रे राजेंद्रो रुरोद च सरित्तटे ।।
रुरुदू रमणीयाश्च रमण्यो विरहातुराः ।। ।। २७ ।।
हे नाथ रमणश्रेष्ठेत्युच्चार्य च पुनः पुनः ।।
त्वां विना वा क्व यास्यामो वयं त्वं वा क्व यास्यसि।। २८ ।।
वयं नो विहरिष्यामस्त्वया सार्द्धं सुनिर्जने ।।
न करिष्यसि राज्यं त्वं न यास्यामो गृहं वयम् ।। २९ ।।
शरच्चंद्रप्रभामुष्टं न द्रक्ष्यामो मुखं तव ।।
प्रसारिताभ्यां बाहुभ्यां नानयिष्याम इत्यतः ।।4.11.३०।।
इत्युक्त्वा रुरुदुः सर्वाः पुरस्कृत्य नराधिपम् ।।
मूर्छामवापुश्चरणं धृत्वा राज्ञः सरित्तटे ।। ३१ ।।
राजाऽग्निकुण्डमाधाय नारीभिः सह नारद ।।
स्मृत्वा हरिपदांभोजं ज्वलदग्निं विवेश ह ।।३२।।
हाहाकारं सुराः सर्वे विचक्रुर्गगने स्थिताः।।
इत्यूचुर्मुनयश्चैव दैवं च बलवत्तरम्।।३३।।
स च राजा तृणावर्तो जगाम हरिमंदिरम्।।
महिष्यो भारते वर्षे लेभिरे जन्म वाञ्छितम् ।। ३४ ।।
इत्येवं कथितं सर्वं हरेर्माहात्म्य मुत्तमम् ।।
माक्षणं नृपतेश्चैव मुनींद्रशापहेतुकम् ।। ३५ ।।
इति श्रीब्र० म० श्रीकृष्णज० नारायणनारदसंवादे तृणावर्तवधो नामै कादशोऽध्यायः ।। ११ ।।