पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२१
श्रीभविष्यतरपुराणे द्वादशोऽध्यायः


धर्म एव स्वया कयों धर्माधारो भवानिह ।
बालकः पितृहीनश्च मातृहीनोऽधनः कृशः ॥ ६२

तस्यापि रक्षणं पुण्यं पुराणपुरुषोत्तम!।
स राजा बहुविनादयो राज्यकर्ती पितुर्मम॥ ६३

स एव सर्वधर्मज्ञः तोण्डमान् नृपसत्तमः ।
सर्वधर्मस्य वै तत्वं आलोचयितुमर्हति ‘॥ ६४

पझावतावचः श्रुत्वा स्याल। स्यैव सlह्मकृत् ।
तोण्डमान्नृपतेर्दिव्ये शङ्कचक्रे ददे हरिः ॥ ६५

उच्चैःश्रवं समश्चार्थं समारुह्य खगध्वजः ।
जगाम युद्धकुशलः स्थलकनाथ सङ्गमः ॥ ६६

श्रीनिवास नेण्डभान्मुदनयुद्धकाः

चै-शुक्लत्रयोदश्यां युद्धे परमदारुणम् ।
कुरूण ५डवानाश्च यथा युद्ध तथाऽभवत् ॥ ६७

रणस्तम्भे महर्षेरे हैते पशुगणे ततः ।
शूराण। रणधीराणां सम्मर्दनु बभौ तदा ॥ ६८

सिंहनादः शङ्कनादः तथा दुन्दुभनिनः
शाणामस्त्रमुख्याना गज्ञानाश्च महास्वनः ॥ ६९

हयाना वृषभाणञ्च रथानाञ्च परस्परम् ।
पद्मगृध्रव्यूहफरी तयोर्मध्ये जगथतिः ॥ ७०

रराज भगवान् साक्षात् रणमण्डलमभ्यगात् ।
विष्वक्सेनस्तोण्डमानं दशभिः सार्थकैनृप। ॥ ७१

ताडयामास रजेन्द्रं अचन्ब्रेजिल्लः ।
श्रीनिवाससोण्डमानं राजपुत्रोऽतिबालकः ॥ ७२