पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०१
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


बदत्येवं श्रीनिवासे पुरोहितमभाषत ।

राजा--

विलम्बः क्रियते कस्मात् पूजां कुरु रमापतेः ॥ ३१०

स राजवचन छैन धरणां वाक्यमब्रवीत् ।

वियन्नृपोत या वसिष्ठप्रेरितधरणीकृत श्रीनिवासोपचयः

वमिष्टः - 'अरुन्धतीं पुरस्कृत्य कुरु पूजां रमापतेः ॥ ३११

सा सम्भ्रमात् समुथाश्च बाष्पसन्दिधलोचना।
मुखे बिलोत्रय रजेन्द्र! कृष्णस्य नृपवल्लभा ॥ ३१२

मत्वा कृत्वार्थमात्मानं आनन्दपरिपूरिता।।
सलजा पूजयामास सच्चिदानन्दविग्रहम् ॥ ३१३

तां दृष्ट्वा योषितः सर्वाः विस्मयाकुमानसाः ।
प्राहुः प्रहृष्टहृदयः धरणी राजवल्लभम् ॥ ३१४

योषितः

‘किं त्वया चरितं पुण्यं पूर्वजन्मनि हे धरे! ।
वासुदेवार्चनविधे निर्मिता परमेष्ठिना । ॥ ३१५

या त्वमित्थं पूजयसि साक्षनारायण स्वयम् ।
इत्येवं संस्तुता देवी धरणी राजक्लभा ॥ ३१६

तैरीगन्धेन चन्दनेन सुगन्धिना।
अर्चयामास कल्याणी श्रीनिवासं सुरेश्वरम् ॥ ३१७

बलैर्नानाविधैः स्वैः मुक्तानिर्मितभूषणैः।

पिव्यालङ्कागल ऊत श्रीनिवासस्य सपरिकरनृपमन्दिरप्रवेशः

ततः पुरोहितऽज्ञप्तः पुराणपुरुयतमम् ॥ ३१८

26