पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४००
श्रीवेङ्कटाचलमाहात्म्यम्


ऐरावतं महनगं लकलभूषितम् ।
मेघरावर्णसंयुक्तं बद्धघण्यकुलन्वितम् ॥ २९८

रक्तदन्तं महारावं कर्णबद्धबुचामरम् ।
पुन्दरं पुरस्कृस्य गजमैशयतं तथा । २९९

आढ्नकरणात्प्राप्तः श्रीनिवासाल्यं तदा ।
तसिन् महगृहे राजन्! अयुतस्तम्भशोभिताम् ॥ ३००

सभां चकर रह्माद्यां विश्वकर्मा विभोः प्रियाम् ।
तत्राऽसीन महाभागः ब्रह्माद्याः सर्वदेवताः ॥ ३०१

विश्वामित्रो भरद्वाजो वसिष्ठो गौतमस्तथा।
भृगुरत्रिः पुलस्त्यश्च वारुमीविमिथिलेधरः ॥ ३०२

वैखानसश्च दुर्वास मार्कण्डेयोऽथ गालवः। ।
दधीचिश्च्यवने राजन्! सनकश्च सनन्दनः ॥ ३०३

एते श्रेष्ठतम लोके मुनयो वीतकल्मषः।
जटामकुटभूषङ्गः ज्यलकृष्णाजिनाम्बराः ॥ ३०४

कश्यपस्तु पुरस्कृत्य समासीनाः सभान्तरे ।
तमध्ये वासुदेवस्तु रन्नकम्बठसंयुतः । ३०५

कृताञ्जलिपुटतथे ब्रह्मा लोकपितामहः।
तसभाद्वारमासाद्य राजा सयपराक्रमः । १०६

पुरोहितं पुरस्कृत्य सम्प्राप्तो हरिसन्निधिम् ।
समुत्तस्थौ वासुदेवो दृष्ट राजानमगतम्। ॥ ३०७

परिरम्भणमासच भगवान् वाक्यमब्रवीत् ।
श्रीनिवासः-‘ भवान् श्रेष्ठःमोऽयन्तं वृद्धोऽसि नृपसत्तम ! ॥ ३०८

विमर्थमागतोऽसि त्वं मद्गृहं राजसत्तम!।
वसुदनन्तु राजेन्द्र! समझने नियोजय ॥ ३०९