पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


यदि दत्तं त्वया पहुं तदा द स्यामि ते वसु ।
अधनः सधनं लोके यथ क इति माधव ! ॥ ११८

तथैव नरशार्दूल! भगवान् लैकिकैः समः।
एवं तद्वचनं श्रुव। हरिर्बह्माणमब्रवीत् ॥ ११९

श्रीनिवासः -

कथं लेख्यं मया पत्रे ऋणदने वदद्य मे।

ब्रह्मा -

ऋणग्राही श्रीनिवासो धनदायी धनेश्वरः ॥ १२०

अस्मकार्यनिमिततु कल्याणार्थ करौ युगे ।
वैशाखे शुक्लसप्तम्यां विलग्वे चैव वसरे ॥ १२१

निष्काणां राममुद्राणां रूक्षाणि च चतुर्दश।
द्रव्यं दत्तं धनेशेन वृद्धिग्रहणकरणात् ॥ १२२

सवृद्धि दिसत मुलं स्वीकृतं चक्रपाणिना।
विवाहवूर्षमभ्य सहस्रन्ते धन पुनः ॥ १२३

दातव्यं यक्षराजय श्रीनिवासेन शासैिंण ।।
एकः साक्षी चतुर्वक्त्रो द्वितीयस्तु त्रिलोचनः ॥ १२४

तृतीयोऽश्वथराजस्तु वेति सर्वमिदं दृढम्।
इत्येतदृणपश्नतु श्रीनिवासोऽलिखस्वयम् ॥ १२५

एवं पत्रार्थमार्थं ऋणपत्रं रमापतिः ।
लिखित्वा तत्करे दत्वा धनेशं चब्रवीद्धरिः ॥ १२६

धनं देहि धनेशान ! पत्रे लिखितमत्रकम् ।
एवमुक्तो वसुपतिः वायुदेवेन भूमिपः ॥ १२७

ददौ धनं कुबेरस्तु बलमसह्यं वृषाकपेः ।
दृष्टा तद्धनरशतु तत्कऽदाद्धरितुं ! ॥ १२८