पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८२
श्रीवेङ्कटाचलमाहात्म्यम्


एकान्ते स्वामिन थे स्य दशमेऽश्वत्थसन्निधौ ।
गवोवाच धनेशानं श्रीनिवासः सतां गतिः ॥ १०८

श्रीनिवास:-

साधयस्व महाभाग! कल्याणं मे करौ युगे।
दत्वा धन यावदिष्टं पुत्रस्य नरवहन '॥ १०९

वासुदेववचः श्रुत्वा वसुपतोऽब्रवीद्धरिम् ।

कुबेरः -

त्वदधीनं देव! सर्वं जगदेतच्चराचरम् ॥ ११०

बहूनां जीवराशीनां मध्ये कोऽहं जगत्पते!।
नियोजितेन भवता रक्षितं खङ्गनं मया ॥ १११

तद्दनाऽदानयोः शक्तिः मम नास्ति खगरज ! ।
प्रहीता वच दाता च स्वतन्त्रोऽत्र त्वमेव हि। ॥ ११२

ब्रुवस्येवं धनपतौ श्रीपतिर्यक्यमब्रवीत् ।
श्रीनिवासः एकस्मिन् ब्रह्मदिवसे बघतारा दश स्मृताः ॥ ११३

ममावतारसमये न|नयामि धनं गृहात् ।
भूगतव धनं राजन्! नैव नेष्यामि मद्गृहम् ॥ ११४

यथायुगं यथाकाल यथादेश यथावयः।।
अवतारमहं कुर्वन् मेऽत्र मया सह ॥ ११५

निमित्तमात्रमपि मे धर्मे त्वं धनदधुना।।
युगानुसारिणे देहि देशकालानुसारतः ॥ ११६

स तस्य वचनं श्रुत्वा कुबेरो वाक्यमब्रवीत् ।
कुबेर: युगानुसारिणस्तेऽद्य कथं दास्यामि चकभूत् ! ॥ ११७