पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३८
श्रीवेङ्कटाचलमाहात्म्यम्


धरणी– ‘सभ्यगुक्तं त्वया देवि! वरापेक्षाऽपि वर्तते ।
को बरः कश्च देशोऽस्य गोत्रं नक्षत्रक8 किम् ? ॥ ७८

किं नाम ! जनकश्चास्य म|। चापि महात्मनः ।
किं कुलं ! कोऽथ चऽचरो ? जातिर्न तस्य का। ? वद ।
कुलऽचाशदिकं पृष्ट वैकुला वात्रयमव्रवीत् ॥ ७९

शृणु राज्ञि ! सविस्तरं गर्ने यधुजनं तथा।
देवकी जननीं तस्य जनकः शुनन्दनः ॥ ६०

निशाकरकुले तथ नाम कृष्ण इति स्मृतम् ।
वसिष्ठगोत्रे चोपत्तिः नक्षत्रं श्रवणं तथा ॥ ६१

आवासो वेङ्कटगिरिः विद्यावान् धनवान् बली । ।
बेहुलाऽचाप्तपन्नो वयस पञ्चविंशकः ॥ ६२

पाणिग्रहणकाले तु तं दृष्टु । तोषमेष्यसि ।
किमत्र बहुनोक्तेन दर्शनान्ते सुख भवेत् ' । ।
तवृत्तमखिलं ध्रुव तामदाऽनन्दनर्भर ।। ८३

धरणी

शक़ जाता वरारोहे ! मम ते वचनस्सखि ! ।
सभायश्च कुलीनश्च बुद्धमांश्च युवा बली ॥ ८४

वामी चोक्तोऽय चै-वत् विवाहो न कृतः कुभः ? । ।
सा तद्वचनमकनपयमनु चिन्त्य तम् ।
धैर्येण वचनं प्राह धरणी राजवलभम् ॥ ८५

वकुला-- ‘कृतवैवाहिको देवि! बाल्ये भागीरथी पिता।।
तलभ्यमनालेय द्वितीयं कर्तुमुमुकैः ॥ ८६