पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२३
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


उचितं कुरु कल्याणि ! कन्याऽर्थे मलानने !” !
आज्ञप्ता देवदेवेन विथ बकुलमालिका ॥ ८२

जगाम शनकैः शेषशैलादुतीर्यवानना।
यदुक्त श्रीनिवासेन तचकार तदाऽऽबला ॥ ८३

हयमरुद्ध । सुवर्णमुखरी तदा।।
तीवsगस्याश्रमं प्राप्य सवीस्तया व्यलेकयत् ॥ ८४

शिवालये शिवं द्रष्टुं आगताथािस्तु तत्र वै।
तत्र दृष्टा वराः कंयः 'का। यूयमिति चाब्रवीत्।
तया सम्भाषिता बालः ऊचुरेनां तथोत्तरम् ॥ ८५

चकुलां प्रति ५झावमनु.ज्ञापितपझाघयुदन्तः

कन्या -

क्यमाकाशरजिस्य सन्निध नगताः सदा।
इतः पूर्वदिने कझियुरुवं तुरगाऽस्चितम् ॥ ८६

पद्माक्याः समीपश्च सम्प्रतं मन्मथाऽकृतिम् ।
दृष्टवयो वयं सर्वाः किराताकृतिशोभनम् ॥ ८७

दृषु। पद्मावती भीत्य ज्वरतापविमूर्छिता ।
ततापस्योपशयर्थ रशऽऽज्ञप्ता। वयन्त्विह ॥ ८८

अगस्त्यशभिपथ बसामाऽद्य समागताः ।
इदानीं कन्यकारूपं यन्तु वीक्षमहे वयम् ।
इति तद्वचनं श्रुत्वा बकुला वाक्यमब्रवीत् । ॥ ८९

वकुला

कोऽसौ किरातरूपी च भवतीभिश्च सक्तः ।
बदध्व कन्यकाः सर्वाः तद्वतमखिलं मम। ॥ ९०