पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२४
श्रीवेङ्कटाचलमाहात्म्यम्


कन्या:- 'पद्मावत्य च सहिताः १दाचिद्वयमागताः ।
पुष्पापचयनं कर्तुं अरब्धास्तु वनान्तरे ॥ ९१

तत्र कश्चिस्पुमान् प्राप्तः विचित्रतुरगन्वतः ।
अस्मान् प्रयुदितं तेन वाच्यवचनं तदा ॥ ९२

तच्छवा तनया राज्ञो रुष्ट वचनमब्रवीत् ।
तपः कलइ आपन्नः कलहे ताडितो हयः ॥ ९३

निपपात तदाऽधस्तु शिलभिर्हतचेतनः ।
स घोटं सम्परिस्यज्य जगमोत्तरदिशः ॥ ९४

गते किराते कमलोद्भवाऽथ
मृच्छमुपागम्य पपात भूमौ । ।
कन्यां तप्तस्तां उपवेश्य याने
वयं स्वकं राजपुरं गताः स्मः ॥ ९५

तामागतां यानगतां सुतां नृपः
चिन्तामुपगम्य रुरोद दीनः ।
अङ्के निधायाऽत्मसुनाञ्च पश्यन्
मुखे मुदा हीनमभाषणञ्च ॥ ९६

क बऽभवमे दुहितुर्हरासदा
विभीषिका विश्वविनाशकारिणी ? ।
तस्या विनशं न विजानते नराः
गुरुं विनेति प्रसमीक्ष्य भूमिपः ॥ ९७

ततः सुराणां गुरुमातकम्पः
समानयत्तत्र सुतेन शीघ्रम् ।
शीषं प्रपन्न नृपमन्दरव
तदक्यमकण्ये गुरुचंरातरम् ॥ ९८