पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२१
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


का स देवी तब समा तव रूपसमन्विताः ।
न जानेऽहं वरार्ह त तव बिम्वनिभं शुभाम् ।
राघवेणैवमुक्ता सा जानकी बवयमत्रवीत् । ६४

जानकी

हुँ ख तया भुक्ते निर्निमिते दयाळुना।।
| सा वेदवती देव! वहाथ मन्निधौ स्थिता। ॥ ६५

तमङ्गीकुरु गोविन्द! ववाह विधिपूर्वकम् ।।
इति सीतश्चक्षु। समो वचनमब्रवीत ॥ ६६

श्रीरामःएकपत्नीव्रतं मेऽद्य कृ जानासि भामिनि!।
द्वापरेऽङ्गीकरोमीति यहूनां वरदो यतः॥ ६७

तव बायय करिष्यामि त्वष्टाविंशे कफे युगे।
तावदेषा ब्रह्मलोके जरुणा पूजिता भवेत् । ॥ ६८

श्रुत्वैवं रामवाक्यं स जगाम भवनं विधेः।
पझावत्य: कारणं तु भणितं तव सुव्रते ॥ ६९


न मे वाक्यमसत्य स्यात् इति वेदविदो विदुः।
श्रुत्वा तजनने हेतुं कुलाऽऽनन्दनिर्भरा।
कौतूहलसमविष्ट श्रीनिवासमभाषत ॥ ७०

श्रीनिवासानुज्ञया नगयणपुरं प्रति बकुलागमनम्

बकुला

गच्छामि राजेन्द्रसभां सभासदो
यत्रासते सर्वकलाविशारदः ।
आकाशराजस्य पुरीं सुरोत्तमैः
संस्तूयमानाश्च मां विगृहितम् ॥ ७१

21