पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२०
श्रीवेङ्कटाचलमाहात्म्यम्


प्रियोऽसि म गमो विप्रपन्यां सीतभ्रमं वृथा।
इति प्रतारयन् रक्षः छझन | जनकात्मजाम् ॥ ५३

इत्थं स्वलोकमादाय तां सपूजयितुं द्रुतम् ।
स्वाहय सन्निवेश्याथ नन्नवेदवतीं शुभाम् ॥ ५४

प्रभावणापचारेण प्रतिश्रुत्य च तद्वधम् ।
कृनप्रवेश क्रोधेन समिद्धे जतवेदसि ॥ ५५

तत आरभ्य सभी अकडूतीं स्थित सतीम् ।
सीताऽऽकृतिधर व मायया । मेघवाहनः ॥ ५६

प्रदर्शयनुचथ रावण प्रीणयन्निव ।
इमां सीतां समादाय गच्छ शीघ्र निशाचर ! ॥ ५७

इत्युक्तः पावक्रनयं तामादयगमद्द्रुतम् ।
हरे चाग्नौ विशेषेण भक्तिवें रावणस्य च ॥ ५८

तस्मादमिवचः श्रुत्वा त्वेवं तां जानकीं तदा।।
अज्ञनःमभ्यमानोsसँौ रावणो महदर्पितः ॥ ५९

लङ्कां गत्वाऽशोकवने शिंशुवृझमूलतः ।
सीताकृतिं तां संस्थाप्य विष्णुभविष्टां स राक्षसः ॥ ६०

कृतकृत्यं तदाऽऽत्मानं मेने वै कालचोदितः ।
रामो गवा । तु ते ३ख रावणं संगण खलम् ॥ ६१

सीतां प्राप्य जगन्नाथो युन्नते पर्यचिन्तयत् ।
तान्तु लोकपवादेन पावकेन विशोधिभाम् ॥ ६२

जिघृक्षुण राघवेण सीता ची प्रवेशिताः ।
सीतद्वन्द्वं तत्र दृष्ट्वा प्रोवाच निजभामिनीम् ॥ ६३