पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८८
श्रीवेङ्कटाचलमाहात्म्यम्


अतीते द्वापरे चैव त्वष्टाविंशतिमे करौ ।
अतीते वसरे कश्चित् चोळरजो नृपोत्तमः ॥ १५

अवसारं समापन नागकन्योदरे तथा।।
नलिन्छ|सति भूखण्डे बहुपुष्पफलप्रदम् ॥ १६

बहुक्षीरभदा गावः पुत्रा वै पितृवमलाः ।
काले ववर्ष पर्जन्यः सस्या वै बहुधाभयदः ॥ १७

नार्यः प्रतिव्रताः सर्वा पुरुषाश्च सतीत्रताः ।
इत्थं शासति रायस्मिन् जन। आनन्दतः ॥ १८

आकाशनृपगृहे ब्रह्मादीनां घेन्यादिरूपेण स्थितिः

तसिन् काले विधि. साक्षत् धेनुरूपं समाश्रितः ।।
ब्रश्न । धेनोः पालिताऽभूत गोपाली कमलऽख्या ॥ १९

साक्षादुद्र वसतां ताभ्याचेयं समागताः ।
पश्यन्ती पतिमार्गस्तु चोलजं समभ्यगात् ॥ २०

चोलराजगृहं प्राप्य सा मैौस्येन सवसकम् ।
विक्रीय गां महालक्ष्मीः जगाम निजधाम च ॥ २१

गृहीत्वा तां महीपालो मुदमप पियान्वितः । ।
बहुक्षीरपदां तां सः पुत्रार्थमकरोतदा ॥ २२

ततो धेनुसहस्त्रेण साकं श्रीवेङ्कटाचले ।
स गैर्जगाम नियन्तु रमानाथं विचिभवती ॥ २३

तत्र तत्र समाजिघ्रन् भूधरेन्द्र वृषाकपिम् ।
विचिनोति स सर्वत्र धेनुरूपं विधितदा । ॥ २४

ततः कालेन महता वामिपुष्करिणीतटे।
बर्मीकशं हरिं शवतुतोष मनस। विधिः ॥ २५