पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८९
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः


समसिञ्चच्च वल्मीकं समन्तात् क्षीरधरया ।
तदाप्रभृति नियं तु राजधेनुगणैः सह ॥ २६

तत्र गत्वा च भक्तयैव वल्मीके क्षीरसेचनम् ।
जगन्नाथस्य सम्प्रीत्यै धेनुरूपी पितामहः॥ २७

चकारानुदिनं गेहं नैव क्षीरं ददैौ तदा ।
चिरमेवं गते काले चं लजसती स्वयम् ॥ २८

धेनुपालं समाहूय वचनं चेदमब्रवीत् ।
‘गवां पालक ! दुबुद्धे! ५योऽस्या ःि करोषि रेः ॥ २९

किं त्वं भुवेंऽथ वा सो भुके! त द मे द्रुतम् ।
इति तस्याः बच' क्षुख गोपालो भयविह्वलः ।
उवाच वचन मन्दं २।जभाय सगद्दम् ॥ ३०

गोक्षीरपायिनं श्रीनिवासं प्रति गोपालकृतनाडनम् ।

‘न जानेऽहञ्च तत्कर्म न मया पीयते पयः ।
स्वयं पिबति वा धेनुः वत्स वेति न विद्महे ॥ ३१

सत्यं वचनमेतदूि विवरं कुरु भामिनि।
इति गोपत्रचः धुस्व। सा सती विह्वलेक्षणा ॥ ३२

ताडयामास तं गोपं रञ्जुभिश्चर्मनिर्मितैः ।
ततः परदिने प्राप्ते तडितो रजभार्यया ॥ ३३

कण्ठद्विचन्द्रजं तां त्यक्ता तपृष्ठतो ययौ ।
धनु प्राप्याथ बर्मीकं दिव्यं तद्धरिमन्दिरम् ॥ ३४

अभ्यषिञ्चत् पयोभिश्च स्त्रपयोधरसम्भभवैः ।
तां दृष्ट। धेनुपः कोपात् कुठारं ३तमात्रकम् ॥ ३५

19