पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
श्रीवेङ्कटाचलमाहात्म्यम्



मृगसङ्गमवेलयां पुरुत्रैर्भन्नरर्षिभिः।
अवश्यमेव कर्तव्यं अप्येशस्य दर्शनम् ॥ २०

देवर्षिपितृतीर्थमाहात्म्यं

शान्यां तस्य तीर्थस्य देशे कोशमितेऽर्जुन !
अस्ति तीर्थत्रयं स्याते देवर्षिपितृनामभिः ॥ २१

देवर्षिपितम्तत्र मुनिना तेन पूजिताः ।
प्रेदुद्दीष्टमनसः सर्वान् समभिवछतान् ॥ २२

अद। देवर्षिपितृनिः इदं तीर्थत्रयं क्रमात्।
अन्नामभिरीड्यं स्यात् इयुक्तं तस्य सन्निधीौ ॥ २३

मलितीर्थत्रयं ये तु मया विहिततर्पणः ।
अणत्रयविनिर्मुक्ताः ते यान्ति दिवमक्षयम् ॥ २४

वेणामुद्धर्णमुखरीसङ्गमर्णनम्

ततः प्रामुत्तस्कूण्याः योजनद्वयसीमनि ।
प्राप्त सुवर्णमुखी वेणा नाम महानदी ॥ २५

समुदग्रराघातनिपातिततटद्रमा।
कुल्यानिर्गतवापूरसमाष्यवितकानना ॥ २६

तुङ्गपुलिनोससँखेलफलकुलकुय।
अम्बुमदलोललिमालाललरान्वित ॥ २७

अतिक्रम्य समुतुङ्गन् अनेकम् धरणीधरान् ।
प्रभूततोयरुचिरा सुवर्णमुखरीं गा ॥ २८

नदीद्वयंव्यतिकरे कृतास्त्रोन यथाविधि ।
दशानामश्वमेधानां अखण्डं प्राप्नुयुः फलम् ॥ २९