पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९१
श्रीस्कान्दपुराणे (तृतीयभागे) षष्ठेऽध्यायः


अखण्डज्ञानरूपेण सर्वलोकहितैषिणा।
सुरासुरमी सभ्येनागस्स्येन महात्मना ॥ ९

वसुधामवरणस्य प्रथमं तद्धराधरत् ।
स्नात्वा यत्र महानद्यां सम्प्राप्नोफेति कृतार्थताम् ॥ १०

अगम्यामीर्थमित्युक्तं पवनं तजगत्रये ।
तत्र स्नानेन शुद्धि वा महापातविनामपि ॥ ११

अनेकजन्माचरितमहापातकसंहतिम् ।
निरस्य दिवि मोदन्ते तत्र स्नानरता जनः ॥ १२

ये तत्र तीर्थे यतिनः कृतस्नना यते न्द्रयाः ।
गोभूतिलहिरण्यादिमहदनानि कुर्वते ॥ १३

ते प्राप्नुवन्ति सम्पूर्ण गङ्गाद्वारे समाहितैः।
विहितानां शतगुणं दाननां फलमर्जुन ! ॥ १४

अत्रास्ति भगवानीशः स्याक्षोऽगस्त्येशसंज्ञया ।
स्थापितोऽगस्त्यमुनिना लोकानन्दविधायिना ॥ १५

स्नात्वा तस्य महानद्यां तर्डिं पूजयन्ति ये।
दशानामश्वमेधानां फलं सम्प्राप्नुवन्त ते ॥ १६

सुवर्णमुखरीस्नानकालनिर्णयः

धनूराशिं परित्यज्य यदा मंत्रमंशुमान् ।
विशेतदयनं पुण्यं उत्तरं परिकीर्तितम् ॥ १७

तस्मिन् दिने ये नियता नद्यां ज्ञात्वा समाहिताः ।
पश्यन्ति पर्वहीनाथं अगस्त्येशं सुरार्चिकम् ॥ १८

अनिष्टोमसहसय वाजपेयशतस्य च ।
फलं सम्प्राप्य मोदन्ते दिवि देवगणार्चिताः ॥ १९