पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
श्रीवेङ्कटाचलमाहात्म्यम्



वायुक्रथितसुवर्णमुखरीनामनिष्पत्तिः



वाय:--
'सुवर्णमिव लोकनां भागधेयादियं नदी।
नीता भुवमगस्येन मुखरीकृतदिक्षुषा ॥ ६

तस्माद्यास्यति विस्यति सर्वैलकाभिनन्दिताम्।
वर्णमुरीनाम्ना धाम्ना कैवल्यसम्पदः ॥ ७

एष सुवर्णमुखरी सरित्सु सकलास्वपि ।
विशिय सेवनीया च ब्रह्मणो वचनं स्त्रिदम् ॥ ८

सुवर्णमुखर्या समुद्रसमागभत्रर्णनम्

भरद्वाजः--

भृवेथ पवनेनोक्तं वचनं कुम्भसम्भवः|
तुष विषयाक्रान्तः स्वान्तःपुलवितङ्गकः ॥ ९

एवमेषा दिव्यनदी कानपनादिकयनैः ।
मंस्यवह मनुष्याणां प्रतिष्ठाममामद्भुवि ॥ १०

आज्ञया पझगर्भस्य तटिन्याकशवाहिनी।
सुवर्णमुखरीनाम्ना पुनात्यानैकसंश्रयान् ॥ ११

बहून् गिरीन्द्रान् वनमण्डलश्च देशाननेकान् सरिदुत्तमेयम्
क्रमादक्रिय निषेव्यमाणा महानदीभिर्गिरिसम्भवाभिः ॥ १२

रोगार्हतानामधिकातुराणां अनामयैकप्रतिपादकानि ।
अतर्बहिःसम्भृतभूतिषनिवारणानि प्रियकारणानि ॥ १३

बिहारलोलद्विरखप्रकण्डशुण्डामहघातरयोत्थितेन ।
पुष्पोपहारं पृषोकरेण हर्षात् ददातीव दिवाकरस्य ॥ १४

सौगन्धिकभोकैरवण सौरभ्यसंवासितदिङ्मुखानाम् ।
द्विरेफभाग्यैकनिकेतनानां आधारभूतान्यतिनिर्मलनि ॥ १५