पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
श्रीस्कान्दपुराणे (तृतीयभागे) चतुर्थोऽध्यायः


च। --
'गच्छन् पुस्तकमाथि बीयरामनचतम् ।
अहं प्रदर्शयिष्यामि म हुँ भाभनुत्रक ॥ ५२

इत्युक्ता मुनिना तेन सम्प्रहृय 'हुंकनघ ।
यदिष्टं तरकरिष्येऽह' मिति प्रोवाच स शुभा ॥ ५३

अथ मुनिवर्य तां नगेन्द्रात् धृतटिनीतनुमभ्रसङ्गात् ।
शुदेहारमना ययौ पुरस्तात् तदभिमङ्गां पदवं प्रदर्शयन् सः ॥ ४४

इति श्रीस्त्रन्दपुराणे तथखण्डे श्रीसुवर्णमुखरीमान्ये


सुवर्णमुखर्याविर्भावर्णनं नाम


चतुर्थोऽध्यायः ।।



अथ पञ्चमोऽध्यायः ।।


सुवर्णमुखी प्रति अनादिस्तुतिः



५द्वजं :--

तदा दिव्यविमानस्थाः शक्रमुख्या दिवौकसः । ।
अगस्त्यमनुयान्तुं तां अनुजग्मुर्महापम् ॥ १

नवसरां तां दिऋभ सर्वे च मुनिपुङ्गवः ।
कृताञ्जलिपुटाः स्तोत्रैः अनुयाblः सिषेविरे ॥ २

सिद्धचारणगन्धर्वाः सम्भूतश्च सहस्रशः ।
तां नदी ते मुनीन्द्रञ्च प्रशशेमुः शुभैः स्तवैः ॥ ३

'सुधपमानममलं दिष्ट्या लब्धमिदं जलम् ।
इंपैौलुक्बरसयत्नः ननन्दुर्धरणीबनः ॥ ४

सदा निदेशाद्देयस्य पद्मयोनेः समीरणः ।
धृष्यतां सर्वदेवानामिदं वचनमब्रवीत् ॥ ५