कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः २४
कात्यायनः
अध्यायः २५ →
सत्त्राणि

द्वादशरात्रादीनि रात्रिसत्त्राणि १ एकोच्चयेन चत्वारिंशदन्तानि २ यथोपदेशमहानि ३ आपूर्यमाणे दशरात्रः परः ४ प्रकृतिविहितेषु महाव्रतं दशरात्रादुत्तरमेकाहार्थे ५ पुरस्तादन्यत् ६ षडहार्थेऽभिप्लवः ७ तस्यादितः पंच पंचाहाथे ८ त्र्यहार्थे ज्योतिर्गौरायुरिति त्रिकद्रुकाः ९ व्रतं च यथोक्तं चतुरहाथे १० गोआयुषी द्व्यहार्थे ११ अतिरात्रान्तरमावापस्थानम् १२ आवापसमवेतानामल्पमल्पं पूर्वम् १३ द्वे त्रयोदशरात्रे १४ पृष्ठ्यात्सर्वस्तोमोऽतिरात्रः १५ प्रकृतिविहितं द्वितीयम् १६ सम्भार्यं तृतीयम् १७ प्रायणीयाच्चतुर्विंशमहरभिजित्त्रयः स्वरसामानो विषुवांस्त्रयः स्वरसामानो विश्वजिद्व्रतमुदयनीयोऽतिरात्रः १८ चतुर्दशरात्राणि त्रीणि १९ द्वौ पृष्ठ्यौ २० प्रतिलोमः परः २१ मध्यमे त्रिकद्रुकाः ह्पृष्ठ्यमभितः २२ प्रतिलोमाः परे २३ विवाहोदकतल्पसंशयितानामेतत् २४ प्रकृतिविहितं तृतीयम् २५ पंचदशरात्राणि चत्वारि २६ उत्तरे प्रकृतिविहिते २७ चतुर्दशरात्राभ्यां पूर्वे व्याख्याते २८ पृष्ठ्ययोर्मध्ये महाव्रतम् २९ अतिरात्रादग्निष्टुद्द्वितीयस्य ३० स प्रायणीयस्तृतीयस्य ३१ १ 24.1

प्रकृतिविहितानि प्राग्विंशतिरात्रात् १ विंशतिरात्रोऽभिप्लवोऽभिजिद्विश्वजितौ च २ एकविंशतिरात्रयोरतिरात्रावषोडशिकौ ३ अभिप्लवास्त्रयः प्रथमादतिरात्रः ४ निदाघे द्वितीयं ब्रह्मवर्चसकामानाम् ५ त्रयस्त्रयः स्वरसामानो विषुवन्तमभितः ६ पृष्ठ्यौ च ७ उत्तरः प्रतिलोमः ८ मानव्यः सामिधेन्यः ९ सौमापौष्ण उपालम्भ्यः १० प्रकृतिविहितान्याद्वात्रिंशद्रात्रात् ११ द्वाविंशातिरात्रमन्नाद्यकामानाम् १२ त्रयोविंशतिरात्रं प्रतिष्ठाकामानाम् १३ पूर्वं चतुर्विंशतिरात्रं प्रजाकामानां पशुकामानां वा १४ द्वितीयं संसदः १५ अषोडशिकावतिरात्रौ १६ विशालः १७ पार्ष्ठिकानि त्रीण्युत्तराणि प्रतिलोमानुलोमानि १८ तमभितोऽग्निष्टोमावनिरुक्तौ १९ पृष्ठ्यस्तोमौ च २० उत्तरः प्रतिलोमः २१ तस्माद-ग्निष्टोमावनिरुक्तौ २२ च पंचविंशतिरात्रमन्नाद्यकामानाम् २३ षड्विंशतिरात्रं प्रतिष्ठाकामानाम् २४ सप्तविंशतिरात्रमृद्धिकामानाम् २५ अष्टा-विंशतिरात्रं प्रजाकामानां पशुकामानां वा २६ द्वात्रिंशद्रा त्रं च २७ त्रयस्त्रिंशद्रात्राणि त्रीणि २८ पंचाहाश्चत्वारः २९ त्रिभ्योऽतिरात्रोविश्वजित् ३० व्रतवद्द्वितीयम् ३१ अभिप्लवमभिप्लवान्तरयोरतिरात्रौ ३२ तृतीये त्रयस्त्रयः पंचाहा विश्वजितमभितः ३३ प्रतिलोमाः परे ३४ प्रकृतिविहितान्या चत्वारिंशद्रात्रात् ३५ चतुस्त्रिंशद्रात्रमन्नाद्यकामानाम् ३६ षट्त्रिंशद्रात्रं प्रतिष्ठाकामानाम् ३७ सप्तत्रिंशद्रात्रमृद्धिकामानाम् ३८ अष्टात्रिंशद्रात्रं प्रजाकामानां पशुकामानां वा ३९ चत्वारिंशद्रात्रं च ४० व्रतवन्त्युत्तराणि प्रथमतृतीयवर्जं सप्तैकान्नपंचाशद्रात्राणि ४१ प्रथमो विधृतिः ४२ अषोडशिकावतिरात्रौ ४३ २ 24.2

कौसुरुबिन्दः प्रथमस्त्र्! यह उक्थ्यौ तूत्तरौ १ षोडशिदशमा उक्थ्याः २ पृष्ठ्यं चाभितो द्वादश द्वादश ३ वर्गान्तरेष्वतिरात्राः ४ यमातिरात्रम् ५ अभिप्लवौ गोआयुषी अतिरात्रावभिप्लवावभिजिद्विश्वजितावतिरात्रा-वभिप्लवः सर्वस्तोमनवसप्तदशावतिरात्रौ ६ आंजनाभ्यंजनीयेऽभिप्लवाः षट् ७ चतुर्भ्यः सर्वस्तोमोऽतिरात्रः ८ तस्मिन्नुपसत्सु सर्पिर्विपचेयुर्गा-र्हपत्ये गुल्गुलुसुगन्धितेजनपीतुदारुभिः ९ यथासवनन्तैः सवनेष्वांजना-भ्यंजने कुर्वीरन्नाग्नीध्रेऽहरहः १० पृष्ठ्ये वा ११ सवनमुखीयेषु भक्षयिष्यन्तो वा १२ य आत्मानं नैव जानीरंस्तेषामेतत् १३ संवत्सरसम्मिते चतु-र्विंशमहः १४ अभिप्लवाश्चत्वारः १५ गोआयुषी त्रिभ्यो विषुवन्मध्यो नवरात्रः १६ एकषष्टिरात्रे पृष्ठ्यो नवरात्रमभितः १७ प्रतिलोमः परः १८ सवितुः कुभः १९ नवरात्राश्चत्वारः २० अग्निष्टोमाः प्रथमसप्तमोत्तमा नववर्गाणामुक्थ्या इतरे २१ परे षडभिप्लवे २२ पूर्वस्य चतुर्भ्यो व्रतम् २३ प्रजातिकामानामेतत् २४ प्रकृतिविहितं शतरात्रं चतुर्दशाभिप्लवं चतुरहश्च २५ सदोहविर्धानानि चक्रीवन्ति २६ अभिप्रयायमभिषुण्वन्ति देशानुपरोधेन २७ अहरहरभिप्लवेषु त्रिकद्रुकेषु वा २८ अभिप्लवा-भ्यासेनाभिपूरणम् २९ सकृत्प्रयोगी दशरात्रः ३० व्रतवन्ति सर्वजिद्दीक्षाणि । सप्तदशरात्रादीनि त्रिंशदन्तान्येक एकान्नपंचाशद्रा त्रे चाष्टादशदीक्षाणि पर्णमासीप्रक्रमाणि ३१ शतातिरात्रेऽहानि शतरात्रसामान्यात् ३२ द्वादशाहाद्यं वा तत्प्रकृतेः ३३ शताग्निष्टोमे शतोक्थ्ये च ३४ आश्विनस्याग्नेयान्ते प्रतिप्रस्थास्ता व्युत्क्रामतादि कृत्वा मैवावरुणाय प्रातरनुवाकमुपा-कृत्यान्तर्यामं हुत्वा प्रपीड्य पवित्रं द्रो णकलशे निदधाति ३५ सशषं होतृचमसम् ३६ तिरोऽह्न्यादि करोति पूर्वस्याह्नः ३७ ग्रहग्रहणाद्या विप्प्रुड्ढोमात्कृवा ३८ ३ 24.3

सवनसन्तनिं जुहोत्यग्निः प्रातःसवन इति १ संवत्सरप्रभृतीनि गवामयन-प्रकृतीनि तद्गुणदर्शनात् २ आदित्यानामयनेऽभिप्लवास्त्रिवृत्पञ्चदशस्तो-माः ३ मासाः पृष्ठ्यमध्याः ४ बृहस्पतिसवोऽभिजित्स्थाने ५ इन्द्र स्तोमो विश्वजितः ६ विश्वजितः परे ये त्रयोऽभिप्लवास्तेषामुत्तरयोः स्थाने त्रिवृतो-ऽग्निष्टोमा दश ७ उद्भिद्बलभिदौ च ८ षष्ठतासादौ मध्यमस्थाने पृष्ठ्यः ९ दशरात्रस्य छन्दोमदशाहः १० अङ्गिरसामयनमादित्यानामयनवत् ११ अभिप्लवास्त्रिवृतः १२ मासाः पृष्ठ्यादयः पूर्वपक्षे १३ प्रतिलोमाः परे १४ योऽभिप्लवमध्ये पृष्ठ्य उत्तमः सः १५ गोआयुषी प्रतिलोमे १६ छन्दोमदशाहश्च १७ दृतिवातवतोरयनमेकैकेन पृष्ठ्यस्तोमेन मासं मासम् १८ एकाहास्तच्छब्दात १९ नानाऽहानि वा सङ्घातशब्दात् २० मध्ये व्रतम् २१ उत्तरपक्षे प्रतिलोमम् २२ कुण्डपायिनामयनं पौर्णमासीदीक्षम् २३ चतुर्थ्यां वाऽपरपक्षस्य २४ मासं दीक्षाः २५ सोममुपनह्य सुत्या-स्थानेषु मासमग्निहोत्रं जुह्वति २६ दर्शपूर्णमासाभ्यां मासम् २७ पक्षादौ यद्यद्धविस्तत्सर्वस्मिन् २८ सारस्वते च प्रथमे २९ तन्त्रेण वा समस्त-चोदितत्वात् ३० अग्निहोत्रं च ३१ पृथङ्मासाश्चातुर्मास्यपर्वभिः ३२ साकमेधा दर्शपूर्णमासवत् ३३ सोमा वा सामान्यात् ३४ न जुहोतिशब्दात् ३५ काममितरे ३६ दृतिवातवतोरयनपूर्वपक्षेण षण्मासान् ३७ उत्तमे त्रयोऽभिप्लवा दशरात्रो महाव्रतम् ३८ उपरिष्टादतिरात्र भवति ३९ उभयतो वा ४० हविर्यज्ञेभ्योऽतिरात्रमेके सोमानन्तर्यात् ४१ अत्सरुकाः कुण्ड-प्रतिरूपाश्चमसाः ४२ पंचर्त्विजस्त्रीणि त्रीणि कर्माणि कुर्युः ४३ होता-ध्वर्यवपोत्रीये च ४४ उद्गाता नेष्ट्रच्छावाकीये ४५ मैत्रावरुणो ब्रह्म-त्वप्रातिहर्त्रे ४६ प्रस्तोता ब्राह्मणाच्छंसिग्रावस्तोत्रीये ४७ प्रतिप्रस्था-ताग्नीध्रोन्नेत्रे ४८ मुख्यासनेभ्योऽनुसंसर्पमितराणि ४९ सर्पसत्रं व्यत्यासं विराट् कौसुरुबिन्दुद्वितीयं च ५० गवामयनं वाभिगरश्रुतेः ५१ ४ 24.4

तापश्चितं दीक्षाः संवत्सरमुपसदश्च तथा सुत्याः १ गवामयनेनेयुः २ अग्निष्टोमेन वा ३ सर्वजिदभिजिद्विश्वजितां वैकैकेन ४ त्रिकद्रुकैर्वा ५ महातापश्चितं त्रिषंवत्सरोपसत्कम् ६ तुल्यमन्यत् ७ क्षुल्लकतापश्चिते चतुर्मासशो दीक्षोपसत्सुत्यानि ८ विषुवन्तमभितो गवामयनपक्षयोः प्रथमोत्तमौ प्रथमोत्तमौ ९ सहस्रसाव्यमग्नेः १० अभिप्लवानां चतुःषष्टं शतं चतुरहश्च ११ त्रिषंवत्सरं षष्टिदीक्षम् १२ यथाशक्ति वा १३ आदितस्त्रयः संवत्सराः सौत्याः १४ महासत्त्राण्यतः १५ चतुर्भागं चतुर्भागमेकैकस्य ज्यौतिष्टोमिकैः स्तोमैः १६ तेष्वतिरात्रविषुवन्तः स्युर्वा न वा १७ आद्यन्तयोर्वाऽतिरात्रौ विषुवांश्च मध्ये मध्ये १८ द्वादशसंवत्सरं प्रजापतेः १९ षट्त्रिंशत्संवत्सरं शाक्त्यानां तरसमयाः पुरोडाशाः २० सर्वत्राविशेषात् २१ सवनीया वा बहुश्रुतेः २२ शतसंवत्सरं साध्यानाम् २३ सहस्रसंवत्सरं विश्वसृजाम् २४ यात्सत्राणि सारस्वतानि २७ सदोहविर्द्धाप्ताग्नीध्राणि चक्रीवन्ति २६ उलूखलबुघ्नो यूपः प्रकृष्यः २७ वत्सतरीशतमृषभाधिकं गर्भिणीनामुत्सृजन्ति सहस्रपूरणाय २८ उपकि-रन्त्युपरवस्थानेषु न खनन्ति २९ शुक्लपक्षसप्तम्यां दीक्षा सरस्वतीविनशने ३० द्वादशाहवद्दीक्षोपसदः ३१ अषोडशिकावतिरात्रौ ३२ तत्रैव प्रायणीयोऽतिरात्रः ३३ सान्नायञ्च तस्मिन् ३४ सं स्थितेऽध्वर्युराहवनीयसमीपे स्थित्वाभ्यध्वं शम्यां प्रास्यति तद्गार्हपत्यस्थानम् ३५ यथोक्तमाहवनीयस्य ३६ ५ 24.5

यथास्थितं यज्ञाङ्गानि हरन्ति १ पांसूनादाय भौमानां यथादेशं निवपन्ति २ यजनीययोरह्नोर्गोऽआयुषी ३ पर्वान्तरेषु दर्शपूर्णमासौ ४ शम्याप्रासे शम्याप्रासे वसन्तो यजमानाश्च यन्ति दक्षिणेन तीरेण ५ दृषद्वत्यप्यये-ऽपोनप्त्रियश्चरुः ६ अग्नये कामायेष्टिः ह्प्लक्षे प्रास्रवणे ७ तस्यामश्वपुरुष्यौ धेनुके दद्युः ८ अवशिष्टं चैके यज्ञोपकरणमुदयनीयान्ते ९ अवभृथमभ्य-वयन्ति यमुनां कारपचवं प्रति १० पुरस्ताद्वाऽवभृथादग्नये कामाय ११ उदवसानीयान्ते वा १२ यथार्थं विप्रव्रजेयुः १३ अपृष्ठशमनानि सार-स्वतानि १४ त्रीण्येषां साम्युथानान्यतिरात्रैः सहस्रपूरणगृहपतिमरण-सर्वज्यान्यः १५ सहस्रपूरणे गौः १६ तदेव दत्त्वा १७ आयुर्गृहपतिमरणे १८ सर्वज्यान्यां विश्वजित् १९ ज्योतिष्टोमो वा सर्वेषाम् २० नावभृथं सरस्वत्याम् २१ परिपार्श्वेषूदकेषु २२ असत्सूद्धृत्य ततः २३ द्वितीये दृतिवातवतोरयनस्याहनी त्रिवृत्पंचदशस्तोमे पर्वान्तरेषु व्यत्यासम् २४ तयोश्चेदसमाप्तयोरागच्छेद्यजनीयकालस्तमुपेत्य शेषमनु समापयेयुः २५ शुक्लपक्षश्चेत्त्रिवृदग्निष्टोम इत्यके पंचदश उक्थ्यः कृष्णे २६ तृतीये यजनीययोरह्नोरभिजिद्विश्वजितौ २७ पर्वान्तरेषु त्रिकद्रुकाः २८ पूर्व-वदनुसमापनम् २९ चार्षद्वतमृत्विगाचार्ययोरन्यतरस्य गा रक्षेत्संवत्सरम् ३० अपरं व्यर्णे नैतन्धवेऽग्निमिन्धीत ३१ कुरुक्षेत्रे परिणहिस्थलेऽग्न्याधेय-मन्वारम्भणीयान्तं भवति ३२ दर्शपूर्णमासान्तं वा ३३ आहिताग्निश्चेद व्यर्णेऽग्निहोत्रमेव जुहुयात् ३४ पुरोडाशोऽग्नये तेन यजमानः पूर्ववत् ३५ एत्य च दृषद्वतीतीरेणावभृथमभ्यवयन्ति यमुनां त्रिप्लक्षावहरणं प्रति ३६ स्वयमेव सामगानम् ३७ आप्लवनमात्रं वा ३८ उदेत्यैतयैवेष्ट्या यजेत ३९ पशुना वा तद्देवतेन ४० अग्निष्टोमेन वा ४१ ६ 24.6

तुरायणं वैशाखीशुक्लस्य पंचम्याम् १ चैत्रस्य वा २ प्रातराहुत्यन्तेऽदीक्षितो दीक्षारूपाण्यासजते तूष्णीं कृष्णाजिनादीनि ३ हवींषि निर्व-पत्याग्नेयमैन्द्र वैश्वदेवं चरुं सवनकालेष्वेकैकम् ४ तन्त्रेन वा ५ अन्वहम् ६ वा हविःशेषभक्षः ७ संवत्सरं यजते ८ अनियतोदकं दार्ष-द्वतवदवभृथादि ९ द्वादशाहविकल्पाः १० सर्वाग्निष्टोमो भरतद्वादशाहः ११ संक्रमद्वादशाहे दशरात्रस्य त्र्! यहप्रथमानि प्रथमस्त्र्! यहः १२ त्र्! यह-द्वितीयानिः द्वितीयत्र्यहस्त्र्यहतृतीयानि तृतीयस्त्र्! यहः १३ प्रकृत्या दशमम् १४ अग्निष्टुदिन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुतां वैकैकेन १५ त्रिकद्रुकैर्वा-ऽहीनैकाहानां वैकैकेनाप्तोर्यामराजसूयवर्जम् १६ गोऽआयुर्भ्यां वा १७ अभ्यासानुपपत्तौ ज्योतिष्टोमः पूरणः १८ यथोक्तस्य स्तोत्रं स्तोत्रियं वर्चं वा साम वा यजुर्वाऽहर्वाऽन्यत्कृत्वा यजेत १९ व्यत्यासमन्ततः २० नास्त्येषामन्तः २१ अयनमुत्सर्गिणां गवामयनविकल्पाः २२ पंचो-क्थ्यांस्त्रीनभिप्लवानुपेत्य चतुर्थं चतुरुक्थ्यमुपयान्ति २३ स्तोमोत्सर्गो वैकस्याह्नः २४ पशोर्वा सवनविधिक्रिया २५ अनारम्भो वा २६ तापश्चितविकल्पः २७ अयमेव प्रायणीयोऽतिरात्रः सर्वं सत्त्रं स्याद्यथोक्तपृष्ठः २८ अथापरम् २९ ज्योतिष्टोमाश्चत्वारोऽभिजित्तैः षण्मासान् ३० व्रतं विषुवत्स्थाने ३१ विश्वजिज्ज्योतिष्टोमाश्चत्वारस्तैरुत्तमान् ३२ एतत्पुरुषस्य नारायणस्योत्तममेतत्पुरुषस्य नारायणस्योत्तमम् ३३ ७ 24.7