पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६० ब्राह्मस्फुटसिद्धान्ते से क=१, ज्ये==e, क्षे =-२। भावना के लिये न्यास क= १, ज्ये=&, क्षे = -२ क= १, ज्ये=e, क्षे =–२ समास भावना से क=१८, ज्ये=१६४, क्षे=४, अब इष्ट=२ कल्पना कर ‘इष्टवर्गाहृतः क्षपः इत्यादि से क= e, ज्येः -८२, ३ = १ एवं भावना से कनिष्ठ और ज्येष्ठ का आनन्त्य होता है । अतः कलाशेष=€ तब कुट्टक विधि से अभीष्ट दिन में सुगमता ही से अहगं ण होगा इति ॥७५॥

  • इदानीमन्यप्रश्नद्वयमाह ।

सूर्यविलिप्तांशेषं पञ्चभिरूनाहतं तया दशभिः । वगं बृहस्पतिदिनं कुर्वन्ना वत्सराद् गणकः ॥७६॥ सु. भा. -सूर्यविलिप्ताशेषं पञ्चभिरूनं पञ्चाहतं च बृहस्पतिदिने वग भवति । वा विलिप्ताशेषं तथैव दशभिरूनं दशभिराहुतं च वर्गो भवतीति प्रश्न मावत्सरात् कुर्वन्नपि स गणकोऽस्तीति । प्रथमप्रश्ने विलिप्ताशेषम् =या । ततः प्रश्नानुसारेण ५ या—२५ अयं वर्ग इष्टवर्गेण समः कृतः। ततः ५ या—२५=इ : या = इ'+२५ । यदि इ८५ तदा या= १० एवं द्वितीयप्रश्ने १० या = १००=इ' :. या= इ'+१०० । यदि इ१० तदा या=२०। विलिप्ताशेषात् कुट्टकेनाहर्गणानयनं सुगं- भम् ।। ७६ ।। वि.भा-सूत्रैविलिप्ताशेषं पञ्चभिर्हीनं पञ्चभिर्णितं व बृहस्पतिदिने वग भवति, वा विलिप्ताशेषं दशभिर्दानं दशभिगुणितं च वर्गा भवतीति प्रश्नोत्तर मावत्सरात कुर्वन् स गणकोऽस्तीति ॥ प्रथमप्रश्ने कल्प्यते विलिप्ताशेषम्=य, तदाऽऽलापानुसारेण ५ (य-५) इष्टवर्गेण समोऽयं वर्गः कृतः ५ (य-५)==इ२=५ य८२५ समयोजनेन ५ य=इ" +२५ पक्षौ पञ्चभिर्भक्तौ तदा य= = इ२+२५ , अत्र यदि इ८५ तदा २५५२५ य । =य८५° =१० । अस्मादहर्गुणज्ञानं सुगमम् । द्वितीयप्ररने आलापानुसारेण १० (य–१०) अयं वर्गे इष्टवर्गेण समः कृतः १० (य-१०)=इकु १०य - १००