पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावितबीजम १२३५ इ. इ-+रू मए=इ.+अत:: ६=, यहां ‘न' का ऐसा अभिन्न मान कल्पना करना चाहिए इरू जिससे ‘प' मान अभिन्न हो; तब न, प मानों से उत्थापन करने से य, क, के मान होंगे । यदि इ. इ+ यह धनात्मक है तब ‘' की ऋणात्मक मानकल्पना करने से ‘५' का भी ऋणात्मक मान आयगा। तब य=इ“न, क==इ-प इससे आचार्योंक्त उपपन्न हुआ । सिद्धान्तशेखर में ‘जटल पक्षादेकतो भावितानि’ इत्यादि संस्कृतोपपत्ति में लिखित श्रीपत्युक्त भी उपपन्न होता है । बीज गणित में ‘भावितं पक्षतोऽभीष्टाब्' इत्यादि संस्कृतोपपति में लिखित पद्यों से भास्कराचार्य ने श्रीरपयुक्त ही को स्फुट कहा है इति ॥ ६० ॥ इदानीं प्रश्नमाह । भानोराश्यंशवधात् त्रिधतुर्गुणितान् विशोध्य राक्षयंशान् । नवत इष्टवा सूर्यं कुर्वन्नावत्सरान् गणकः ॥ ६१ ॥ सु० भा०–भानोः सूर्यस्य यद्राशिमानं यच्चांशमानं तयोर्वेधात् त्रिगुणान् राशीन् चतुर्णानंशांश्च विशोध्य शेषं नवत दृष्ट्वाऽऽवत्सराव सूर्यं कुर्वन्नपि स शणक इति । अत्र राशिमानम् = या १ । अंशमानम् =का १। ततः प्रश्नालापानुसारेण था. क-३ या--४ का=९० १ बा, का ३ या+४ कॉ+९०

  • वर्णाझाहतिरूपैक्यम्= =३४४+९०=१०२ । इष्टम्=६ ।।

फलम् == १७ । ततो या=१० । का=२० ॥ ६१ ॥ वि. भा.-भानोः (सूर्यंस्य ) राश्यंशयोर्वधात् त्रिगुणिताचे राशीच चतुर्गुणा नंशांश्व विशोध्य शेषं नवतं दृष्ट वा सूर्यमचत्सरात् (वर्षपर्यन्तं) कुर्वन्नपि स गणक इति । अत्र कल्प्यते शशिप्रमाणस्य, अंश प्रमाणम् =र तदा प्रश्नोक्तथा य. र -३ य८४र=९० समयोजनेन य . र=९०+३ य+४ र, ततो वंणझाहति- रूपैक्चन = ३४४+९०=१०२ इष्टम् =६ १०२ +१७=फल्म । अतो य= १%, र=२० ॥ १ ॥ = अब प्रश्न को कहते हैं। हि- भा---सूर्य की राशि और अंश के घात में से त्रिगुणतं राशि चतुशृणित अंश