पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७८
कुमारसंभवे


(८)[१]वाथाविवर्तदलवद्भ्रममेत्य दूरं
निःपतुरम्बरतलाद्वसुधातल(९)[२]ऽस्निन्॥ ३२ ॥
इत्वं विलोक्य सुरसैन्य(१)[३]मथो अशेषं
दैत्येश्वरेण विधुरौञ्चतमस्त्रयोगात् ।
स्वर्लोकनाथ(२)[४]कमलाकुशलैकहेतु
र्दिव्यं प्रभावमतनोद(३)[५]तनुः स देवः ॥ ३३ ॥
तेन(४)[६]जिभतं सकलमेव सुरेन्द्रसैन्यं
आस्थं प्रपद्य पुनरेव (५)[७]युधि प्रवृत्तम् ।

अम्बरस्य गगनस्य तलत् मध्यात् अस्मिन् वसुधातले पृथिव्यां निपेतुः पतिताः ॥ ३२ ॥

 इत्थमिति ॥ अथ अनन्तरम् अतनुः सहन् । शस्त्रादि कुशल प्रत्यर्थई। स उवकः देवः कार्तिकेयः। कर्ता । अशेषं समग्रं सुराणम् इन्द्रादीनां सैन्यम् । कर्म । दैत्यानाम् असुरा- शाम् ईश्वरेण तारकेण । कर्मा । इत्थम् अनेन प्रकारेण अक्षस्य वायव्यस् योगात् प्रयोगात् हेतोः अविधुरं विधुरं सम्पद्यमानं कृतं विधुरीकृतम् । अभूततद्भावे चुिप्रत्ययः । पीड़ि- तमित्यर्थः । विलोक्य दृशा दिवि भवं दिव्यम् अलोकसामान्य मित्यर्थः । प्रभावं बलम् । कर्म । अतनोत् विस्तारयामास । पवगनाशकास्त्र चिक्षेपेत्यर्थः । यतः खलकनाथस्य इट्रस्य कमलायाः लक्ष्मणः कुशले एकहेतुः अद्वितौयनिदानम् ॥३३॥

 तेनति । तेन कार्तिकयसंक्रान्तप्रभावेण उलितं वाय ध्यानिष्ठं सकलमेव समस्तमेव सुरेंद्र देवेन्द्रस्व


  1. वात्स्या विधूतदळवटुभमम्, वायोर्डि डन्तदलवृन्दमिव।
  2. अपि, ते ।
  3. अशेषमेव।
  4. कमानेमाईतम्, कमलाकुशलैकहेतुम् ।
  5. अततुम् ।
  6. सत्रतम्ड, अन्षितम् ।
  7. गृधे ।