पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
सप्तदशः सर्गः ।


दैत्याधिराज भवता (२)[१]गर्वात्
तत्सर्वमयुचितमेव तवैव किं तु।
द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठ
शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ १७ ॥
इत्युक्तवन्तमवदत्रिपुरारिपुब'
दैत्यः क्रुधौष्ठमधरं किल (३)[२]निर्विभिद्य।

मले इव अरुणे रतावणे अहिणी नयने यस्य स्थः । तय। धनुः शरासनम् ईक्षमाणः अवलोकयन् सन् शक्तिं शतिसंकमनं परिमृश्य स्सद्धा उचिताम् आत्मानुरूपां वाचं वाक्यम् । कर्म। प्रोवाच उक्तवान् ॥ १६ ॥

 दैत्येति । हे दैत्याधिराज असुरेन्द्र तारका । भवता त्वया । क। गर्वात् दर्गात् अहङ्कारादिति यावत् । यत् पूर्वोक्तं वाक्यम् । कर्म । अवादि कधितं तत् सर्वमपि तवैव। अत्रैवशब्दोऽन्यव्यवच्छेदः । उचितमेव उपयुक्तमेव भवतौति शेवः । किन्तु तवोक्तवावस्वोचितवेऽपि ते तव सम्बन्धि वरिष्ठं महत् प्रवरं वेङ, बाह्वोः हस्तयोः यत् बलं वीर्यं तत् । कर्म । द्रष्टास्मि अवलोकयिष्यामि। शस्त्रं स्वायुध ठहरा तथा कार्मुकं धनुः। कर्म । आतता आरोपिता था मौर्वी यत्र तादृशं कुरु । त्वमिति क८ पदम् ॥ १७ ॥

 इतौति । दैत्यः तारकासुरः । कर्ता । इति पूर्वोत वाक्यं उक्तवन्तं कथितवन्त बिgशरेः ४ पुगं तनयं कार्तिकेयमित्यर्थः । कर्म। क्रुधा रोषेण। हैती वतौया। ओोष्ठम् अधरश्च निर्विभिद्य किल दंशित्वं च । अत्र किल शब्द एवार्थे प्रयुतः अवदत् उवाच । किं तदिइ-युद्धार्थमिति । भोः शिणे । सम्बोधगपदमिदमुग्रम्। युयूषं चूर्ण कर्तुम् उद्धटम् उत्कटं भुजयोः हस्तयोः यत् बलं वीर्यं तेन


  1. यदवोचि।
  2. निर्विभुष्य।