पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५६
कुमारसम्भवे


मिथः (७)[१]माचाहतौ वाजिच्युतौ भूमिगतौ रुषा।
शक्तया युयुधतुः कौचित् केशाकेशि भुजाभुजि ॥ ४५ ॥
रथिनो रथिभिर्बाणैर्दतप्राणा दृढासनाः।
(८) [२]वतकार्मुकसन्धानाः सप्राणा इव मेनिरे ॥ ४६ ॥
न रथौ रथिनं भूयः प्राहरछस्त्रमूर्छितम्।

अतएव प्रपतन् भूमिं गतोऽपि अगअखरोक्षः । कर्ता। न अभूत् न मोहं गतः । किन्तु कोपत: रोषrत् भल्लप्रहरजनितादिति भावः । हेतौ ऋतौया। धन्तु प्रहर्तु शत्रुमिति कर्मपदमाश्चर्यम्। इयेष अभिलषितवान् ॥ ४४ ॥

 मिथ इति । मिथः परस्परं प्रसेन प्रासख्यायुधेन । करन। आहतौ प्रतौ। परस्परोति कर्तृपदसूत्रम्। अतएव घाजिभ्याम् अश्वाभ्यां युतौ पतितौ अतएव भूमिं पृथिवीं गतौ प्राप्तौ कौचित् वरो । कर्ताहै। रुषा धेन परस्परपहरजनितेनेत्यर्थः । हेतौ तृतीया। शत बलेन यथाशक्त्यर्थं । केशाकेशि केशेषु केशेषु प्राय यत् जातं तत् , तथा भुजाभ्यां भुजाभ्याम् आहत्य धत् वत्तं तत् भुजाभुजि यथा तथा युयुधतुः शुधं कृतवन्तौ॥ ४५ ॥

 रथिन इति । रथाः सन्ति येओ ते रथिनः। कर्म। रथिभिः स्यन्दनारूढेः। कर्तभिः । बासैः शरैः। करणैः। ताः विनाशिताः प्राणः कर्मभूत: येषां तादृशाःअतएव शतं युतं कार्मुकाणां शरासनानां वन्धानं योजनं येषां ततः अपि दृढ़म् प्रचलम् आसनम् अवस्थानं येषां तथाभूताः स्यन्दनयुता इत्यर्थः । अतएव प्राणैः असुभिः सह वर्तमानाः सप्राणः संजीविता इव मेनिरे प्रमन्यन्त । अनैरिति कर्तृप्रदमूम्। कर्मणि लिट् ॥ ४६ ॥

 नेति । रथी चन्दनस्वः। कर्ता । शस्तै भनेत्रप्रभृतिभिः


  1. पाखडतौ, प्रहारतः ।
  2. खत।