पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५०
कुमरसम्भवे


भधावन् (७)[१]दन्तदष्टोतर्भौमान्यभिरिएं कुधा२७
शिरांसि . वरयोधानामर्धचन्द्रता(८)[२]न्धवम् ।
(९)[३]षाधाना भृशं पादैः श्येना व्यानशिरे नभ ॥ २८ ॥
क्रोधाद्भ्यापतन्ति (१)[४]दन्तारूढाः पदातयः।
(२)[५]अश्वारोहा गजारोहप्राणान् प्रासैरपाहरन् ॥ २९ ॥
शस्त्रच्छिन्नगजारोहा विभमन्त इतस्ततः ।

मूर्धानः । कर्तृ' णि। शनै: असिप्रभृतिभिः भिन्नानि लूनानि। अतएव दन्तैः दशनैः दष्टाः ताः श्रोष्ठाः येषां तथाभूतानि अतएव भीमानि भयवराणि । तथा निपतन्त्यपि धा रोषेप रिपुम् अरिम् अभि प्रति। विभतयथै अध्ययौभवः। अधावर अभिययुः ॥ २७ ॥

 शिरांसीति ॥ इयेगाः पक्षिभेदाः । कर्ता। वराः महान्तये योधाः वीराः तेषां सम्बन्धौनि अलम् अत्यर्थं यथा। तथा अर्धचन्द्रेः अर्धचन्द्राख्य बाणभटः तानि भित्राणि शिरांसि मस्तकानि । कर्मभूतानि। पाके चरणैः । करणैः । अदधग: धारयन्स: सन्सः लभः गगनम् । कर्मभूतम् । भृशम् अत्यर्थं यथा तथा व्याधिर व्याप्तवन्तः ॥ २८ ॥

 क्रोधादिति । पदातयः पादचारिणःतथा अश्र्वरोधः घोटकारूढाः। कर्तार:। अभ्यापतताम् अभिमुखमागतां दन्तिनां गजानां सम्बन्धिन: दन्ताग् आरूढाः सन्तः क्रोधात् कोपाव हेतोः गजारोहणं इषुधाठाग प्राधान्। कर्मभूताम्। अपाहरन् विनाशितवन्तः ॥ २९॥

 शत्रेति। गजाः हस्तिनः। कर्तारः। शस्तैः असिप्रभृ-


  1. दन्तदष्टौष्ठभौमान्यङि।
  2. अपि।
  3. आददानः।
  4. दन्ताः षु वाजिषु, वाजिषु.अन्ताकूढा नृवाजिषु।
  5. अश्तरूढ़ाः।