पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४८
कुमारसम्भवे


शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युता(८)[१]न्यधः।
(९)[२]अध्याऋवशेषमुप्तकौर्तिवीजाडुरश्रियम् ॥२२ ॥
वराणां विषमैर्भावैर्बिटू ता वारणा रणे ।
शास्यमाना अपि त्रासाङ्ग जुधृताङ्शा दिशः ॥२३ ॥
रणे बाणगणैर्भिन्ना भमन्तो भिन्नयोधिनः।

न्तीति भुजदण्डरोमोद्मभूतः। भृघातोः कर्तरि क्षिप् । सन्तः योङ ' युद्धार्थम् अभितः संमुखम्थभ्यागतान् समुपस्थितान् तथा रणमदेन संग्रामगर्वेण उधतान् गर्वितान् वीरान् योधान् । कर्मभूमन् । अभ्यनन्दन् अभिनन्दितवन्तः । संग्रामप्रिय- त्वदिति भावः ॥ २१ ॥

 शस्त्रेति । मौक्तिकानि। कर्तुणि। अध्याह्नवनयुद्ध क्षेत्रम् अधि युद्धक्षेत्रेषु ।। विभक्त्यर्थेऽव्ययीभावः। शस्त्रे आयुधैः भिन्नेभ्यः विदर्थेभ्यः भानां करिणां सम्बन्धिभ्यः कुम्भेभ्यः अधः युतानि भ्रष्टानि सन्ति । उप्तानां रोनितानां कतिवीजानां यशोवीजानां सम्बन्धिन: ये अराः प्ररोज्ञः तेषां श्रियं शोभां दधुरिति क्रियापदमूत्रम् ॥ २२ ॥

 वीराणामिति । वरणाः गजाः । कतार :। रणे युद्ध वीराणां योधानां सम्बन्धिभिः विषमैः भीषोः घोषेः शब्द विद्रुताः पलायितः अतएव शस्यमानाः निवार्यमाणा अपि। झांस्तपकैरिति कर्तृपदमूच्छम् । धूतावुश: निरस्तावुशाश्वताः सन्तः षसात् भयात् हेतोः दिशः पूर्वदीः। कर्मभूताः । भजुः प्रापुः पलायिता इत्यर्थः ॥ २३ ॥

 रणे इति । महान्तः बलवन्तः गजाः । कर्तारः । रखें संग्रामें बाणनां शराणां गणैः समूहैः भिन्नाः विक्षताः।


  1. अधुः।
  2. आह्वन्नमभ्युप्तकीर्तिबीजोकरश्रियम् ।