पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४६
कुमरसम्भवे

कुन्ताश्चकाशिरे चण्डमुक़सन्तो (४)[१]रणार्थिनाम्।
(५)[२]जिन्नाभोगा यमस्येव लेलिहाना (६)[३]रणाङ्गणे:
प्रज्वलत्कान्ति(७)[४]चक्राणि चक्राणि वरचक्रिणाम्।
(८)[५]चण्डांशुमण्डलथौणि रणव्योमनि बममुः ॥ १७ ॥
केचि(९)[६]ङ्वौरैः प्रणाहै(१)[७]श्च वौराणामभ्युपेयुषाम्।
निपेतुः चोभतो (२)[८]वाहापरे मुमुहुर्मदात् ॥१८॥

 कुन्ता इति । कुन्ताः प्रासास्त्राणि । कर्तारः । रणस्य संग्रामस्य सम्बन्धिनि अङ्गणे चत्वरे चढम् उग्रं यथा तथा उल्लसन्तः स्फरन्तः सन्तः । लेलिहानाः पुनःपुन: अतिशयेन अखदनशीलोः । यङन्तालिदधातोः कर्तरि शनच्। यमस्य अन्तकस्य सम्बन्धिनः जिह्वा रसनेव आभोगः यन्त्रणव चकाशिरे शभिरे उमयेषां तुल्यवृत्तित्वादिति भावः ॥ १६॥

 प्रज्वलदिति । वराणां श्रेष्ठानां चक्रिणां यो णां सम्बधानि चक्राणि आयुधभेदा:। कर्तुणि। प्रज्वलत् ’ शोभमानं कन्तीनां दीप्तनां सम्बन्धि चनं मण्डलं येषां तथोक्तानि । तथा चण्डाः तीक्ष्णाः अंशवः किरणः यस्य तथोक्तस्य सूर्यस्य मण्डलस्येव श्रीः शोभा येषां तथाभूतानि सन्ति । रणं युद्दमेव व्योम आकाशं तस्मिन् बभ्रमुः समन्ततः ययुरित्यर्थः ॥ १७ ॥

 केचिदिति । केचित् कतिविध योद्धारः । कर्तारः । अभ्युपेयुषां अभिमुखमागतानां वौराणां योत्रृणां सम्बन्धिभिः । धौरैः गम्भौरः प्रणादैः निर्जीवैः । करणैः ।“ ओभतः चितचाख्यात् । हेतौ द्वतीया । बाहात् पश्चात् निपेतुः पतिताः


  1. रणार्पिताः ।
  2. जिलाभागाः ।
  3. रणक्षये, रणज्ञिरे ।
  4. वक्राणि ।
  5. चखेषुमखल।
  6. घोरैः।
  7. तु।
  8. वाहा न