पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२९
व्


(१)[१]विषञ्चते (२)[२]नाभिमुखो (३) [३]हि सङ्गरे
कुत(४)[४]स्त्वया (५)[५]तस्य समं विरोधिता ॥३४॥
अभंलिहैः शृङ्गशतैः समन्ततो
(६)[६]दिक्चक्रवालैः स्थगितस्य भूभृतः।
फौचय र (७)[७]विशिखन निर्ममे
येनाहवस्तस्य सह त्वया कुतः ॥३५॥

असुरैः दैत्यौः। कार्षीभिः । सङ्गरं संग्रामे अभिमुखःषट्सु दिनेषु जात एव षड्दनजातमषकः । अल्पाय कप्रत्ययः । अत्यल्पवयस्क इत्यर्थः। गुहः कार्तिकेयः । कर्मभूतः । नहि विषते नैव सोढं शक्यते । त्वया सामान्यदैत्य नेत्यर्थः । समं सुIधं तस्य गुहस्य, विरोधिनः शत्रोः भावः तत्त। कत्र। कुतः कथम्। न सम्भवेदित्यर्थः । प्रबलेन सह शषुप्तगर्थकरोति भावः । उपमालङ्करः ॥ ३४ ॥

 अश्वमिति । येन गुहेन। कञ्च । अभ गगनं लिहन्ति शतति तथोतेःशृङ्गशतैः शतसंख्यकथुः। तथा दिश पूर्वादौगां सम्बन्धिभिः चक्रवालैः मण्डलैः स्थगितस्य आच्छदेतदिङ्गळलस्येत्यर्थः । कचस्व क्रौञ्चसंज्ञकस्य भूभृतः चलस्य सम्बन्धि रध्र' छिद्रम् । कर्मभूतम् । विशिखेन एकमात्रशरेणेत्यर्थः। करणेन । निर्ममे कृतम् । कर्मणि खट्। त्वया सह। सहयोगे तृतीया । तस् पर्वतरन्धुकारिए त्यर्थः । गुडस्य सम्बन्धी बाहवः युषं कुतः । न सम्भवेदिति गाव ॥ ३५ ॥


  1. विषुवते ।
  2. खोऽभिमुखम्, योऽभिमुखम् ।
  3. न ।
  4. त्वियम् ।
  5. तेन ।
  6. दिक्चक्रवालस्थगितस्य, दिक्चक्रवालस्थगतस्य ।
  7. श्वशरैर्विनिर्मम येनाऽवे तेन कुतः समो भवान् ।