पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
कुमारसम्भवे

निवार्यम्णैरभितोऽनुयाबिभि-
प्रीतुकामैरिव तं मुहुर्मुहुः।
अपाति गु’(६)[१]रभि मौलिमाकुलै
(७)[२]भविष्यदेतन्मरणोपदेशिभिः ॥ २९ ॥
सद्योनिकृताञ्जन(८)[३] सोदरद्युतिं
फणामणिप्रज्वलदंशुमण्डलम्।
निर्यद्विषो(९)[४]स्कानलगर्भफूत्कृतं
थजे जनस्तस्य महिमैक्षत ॥ ३० ॥

सुफलैरेव बाष्यविन्दुभिः प्रवरां भृशं यथा तथा परीरि दितमिव । उत्प्रेक्षछ; । पातेऽयमिति भावः ॥ २८ ॥

 नित्रार्थेति । भविष्यन् भावी यः एष सरकः तस्त्र क्ष्तक्ष्व न्धिनः मरणस्य मृत्वो: उपदेशिभिः बोधयङ्निः। तस्त्र आकुलै अथार्थं व्यपैरित्यर्थः। ग्ठनैः सांख्यप्रमेहैः। नृभिः। तथा प्रभितः समन्ततः अनुयायिभिः अनुसरङ्निः। अतएव सुभं वारंवारं निवार्यमासैः त्रिविधस्रागैरपि। श्वः वर्तृभिरिति शेषः । तम् । गर्भभूतम्। अतम् प्रादातु शाली अभिलाषः येषां तथोतैरिव । उत्प्रेक्षेयम्। मी बिल अभि प्रभिसुखं भौलिमुदिभ्यः। अपार्फत पतितम् । भावे कुछ । प्रप्ररोत्यतोऽयम् ॥ २९ ॥

 सद्य अस्ति के कग: कोशः। कर्ता । ‘शोखलु भुवने अ इत्यमरः । तत्र तारकासुर थिति भी बताया धनप्रार्थः । सः तामिव निश प्रति । सद्योजात्राहुयशोव्रर्यः। प्रशनम्न आवशस्त्र शीद


  1. अभिमौलिः आकुलै:।
  2. तस्त्रातकूयिमपायदर्शिभिः
  3. सोदरं क्काचित् ।
  4. उल्कातत।