पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२५
पञ्चदशः सर्गः ।


क्षितौ निरंतं प्रतिकूलवायुना
तदीयचामीकरघर्मवारणम् ।
रराज त्योरिव पारणाविधौ
प्रकल्पितं (३)[१]हाटकभाजनं मद्वत् ॥ २७ ॥
विजानता भावि शिरो(४)[२]निकृन्तनं
(५)[३]प्रत्नेन शोकादिव तस्य मौलिना।
मुहुर्गलद्भिस्तरलैरलन्तरा-
मोदि मुक्ताफलबाष्पबिन्दुभिः ॥ २८ ॥

 धिताविति । प्रतिकूलेन प्रप्तौपेन वाधुना प्रभजनेन। कर्ता। क्षितौ धरातले निरतं पातितम् । नि:पूर्वादधातेः कर्मणि प्रत्ययः। तस्खदं तदीयं तत्सम्बन्धि चामीकरस्त्र सुवर्चास्य सम्बन्धि, धर्म आतपं वारयतीति तथोक्तं स्वर्णनिर्भितातपत्रश्रित्यय । क € + मृत्योः यमस्य सम्बन्धी यः पारप्ताविधिः भोजनक्रियाभ्यापारः तस्मिन् प्रकल्पितं विरचितं महत्। विस्तृतं, वटकस्य सुवर्णस्य पात्रमिव रराज दिदीपे । उत्प्रेक्षा छ ॥ २७ ॥

 विति । प्रकृष्ट' आगतीति प्रश्नः। अपूर्वाव् ज्ञाधातोईप्रत्ययः । तेन पठितेन । अतएव भावि भविष्यत्, शिरसः प्रतकस्य निकृन्तनं छेदनम्। कर्मभूतम् । विजानता बुध्यअनेन तस्य . तारकासुरस्य सम्बन्धिग भौह्निना विरोटेग। के। शोकात् भावप्रभुमस्दकच्छदगडु/खादित्यर्थः । हेतौ गया। सु-ः पुनःपुनः गलद्भिः पतद्भिः तथा तरकैः वचस्नैः


  1. राजतपानंमाजनम् ।
  2. विकर्तनम् ।
  3. सस्लेग, प्रश्न न ।