पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
कुमारसम्भवे


महागजानां यतीतेि(१)[१]कतैः
सुषितैर्योरतरेण वाजिनाम्।
(२)[२] घनै रथानां शुचचौत्तै-
स्तिरोहितोऽभूत्पटहस्य निःखनः ॥ ३३ ॥
महासुराणामवरोधयोषितां
कचाक्षिपक्ष्मस्तनमण्डलेषु (३)[३]च।

अतिचञ्चलस्य आलोड़ितत्वादिति भावः । पयोनिधेः समुद्रस्य समुद्रादित्यर्थः । अत्र सम्बन्धविवक्षया पञ्चमीस्थाने षष्ठप्रयोगः । वर्धनः पयोनिध्यपेक्षया वृ िलभमान इत्यर्थः । महान् अत्युच्चः खनः शब्दः। भूमा बाहुल्येन भुवनस्य सम्बन्धि उदरं भरतौति भुवनोदरम्भरिः भूगर्भपूरकः बभूव जातः । अत्र उपमानभूतात् समुद्रात् सैन्यशब्दस्याधिक्यात् व्यतिरेकालन्नर। लक्षणमस्य पण खूयम् ॥ ३२ ॥

 महेति । पटहस्य रणवाद्ययविशेषस्य सम्बन्धी निःखनः ध्वनिः । कर्ता । ततै: विस्तारं गतैः महान्तः ये गजाः ऐरावतप्रभृतयः तेषां गुरुद्वंहितै: महाशब्दैः । तथा वाजिनां घोy. कानां घोरतरैः अतिमनायकैः सुहृषितैः सुष्टु हेषाशब्दैः। तथा रथानां स्यन्दनानां धनैः गभगैः गुरुणि उच्चैः चखानि भयराणि च यानि यीशतानि चीत्कारशब्दाः तैः । करणैः। तिरोहितः विलुप्त अभूत् जात। गजादिशब्हैः अन्तर्हितत्वात् पटyशध्दो न भूयते इति भावः ॥ ३३ ॥

 मति । सुरणं देवानां सैन्यात् सगायाः जायते उत्पद्यते यत् तत् सुरसैन्यंजम्। जनधातोः कर्तरि डप्रत्ययः । रक्षः रेणुः। कर्छ। येन बघकालेनैव महान्तः ये असुराः देवाः तारप्रभृतयः तेशां सम्बन्धिनीम् अवरोधे अंग्तपुरं याः


  1. शतै, या है।
  2. शनैः ।
  3. अथम्।