पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९९
चतुर्दशः सर्गः ।


(३) [१]पतासितरक्तसितैः सुराय
(४)[२]प्रान्तस्थितैर्धातुरनोभिरश्वरम्।
(५)[३]अयत्त्रगन्धर्वपुरोद्यधर्म
बभार (६)[४]भूमोत्पतितैरितस्ततः ॥३१॥
(७)[५]महाखनः सैन्यविमर्दसम्भवः
कर्णान्त(८)[६]कूलङ्कषतामुपेयिवान्।
पयोनिधेः क्षुब्धतरस्य (९)[७]वर्धनो
बभूव भूम्ना भुवनोदरम्भरिः ॥ ३२ ॥

पथंग्तभूमिः तस्याः सम्बन्धिनं प्रसरं प्रदेशम् । कर्मभूतम्। प्रपेदिरे आप्तवन्तः ॥ ३० ॥

 पौतत । अस्बरं नभस्तलम् । कर्त। पीतैः पीतवर्युः, असतः कणैःप्ररतै: ईषद्रक्तवर्णाः, चतः शक्तेश्च । तथा सुराघलस्य सुमरोः प्रान्तस्थितैः उपरिस्थितैः। तथा इतस्ततः समतात् भूम्ना प्राचुर्येण उत्पतिवैः ऽयतैः उड्डीनैरिति यावत् । धातूनां गैरिकप्रभृतीनां रजोभिः रेणुभिः प्रयत्न न अनायासेन गन्धर्वाणां सम्बन्धिनः पुरस्य नगर्याः सम्बन्धिनः उदयस्य आविभवस्य क्षेत्रमं नितम् । कर्मभूतम् । बभार धुतवत्। अत्र प्रतिभानलः ॥ ३१ ॥

 मझालन इति ॥ सैन्यानां सैन्यं कर्तुकाणां यः विमर्दः संघर्षाः तस्मात् सम्भवः जन्म यस्य तथो। तथा कर्णान्तस्य चवणविवरस्य कूलं कषति भिनत्तौति तथोतस्य भावः तप्तम् उपेयिवान् गतवान् कर्णविवरं पूरयनियर्थः। तथा चुब्बतरस्य


  1. पीतासितं रत्रसितम् ।
  2. प्रान्तोत्थितैः।
  3. अखबैं।
  4. सुतंराम्’ नितराम् ।
  5. रवः प्रमभाइतमेरिसनभवः।
  6. मूलङ्कषताम् ।
  7. मन्वनः।