पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
कुमारस्म्भवे


चमूषु सर्पबधदोषतोऽवरन्
(२)[१]नषौमसूर्यस्य च कान्तिवैभवम् ॥ २१॥
(३)[२]बलोद्धृतं कांश्चनभूमिजं रजो
बभौ दिगन्तेषु (४)[३]नभःखले स्थितम् ।
अकालसन्ध्याघनराग(५)[४]पिङ्गलं
घनं घनागनामिव (६)[५]दृन्दमुद्यतम् ॥ २२ ॥
(७)[६]हेमावनौषु प्रतिबिम्बमात्मनो
मुहुर्विलोक्याभिमुखं महागजाः ।

अतएव चषु सेनासु अधः ऊध्वं पुरतः अग्रतः पृष्ठतः तथा अभितः सर्वतः सर्पन् धावन् डच: महान् चामौकररैः स्व्रणंपरागः। कर्ता। नवन: नवोदितः । ताम्रवर्ण इति भावः । यः सूर्यः तस्य सम्बन्धिन्याः किन्तेः शोभया वैभवं सम्यहं अहरत् तवान् ॥ २१ ॥

 बलेति । बलैः सैन्यः देवानामिति भावः । क मिः । उधृतं उतृप्ति' काञ्चनस्य सुवर्णस्य या भूमिः तस्याः जायते यत् तथीतं रजः। कटं । नभःस्थले गगनमण्डले दिशां आकाशानां पन्तेषु प्रान्तभागिषु खितं सत् अकाले संध्याव्यतिरिक्त समये सभ्यायाः घनः गढ़ः याः रागः सौहित्य' तेन पिषं पिञ्जरं तथा धनं निविड़' तथा ऽश्वतं उत्थितं धनागां मेघानां ष्ठन्ट' समूह इव बभौ दिदौप। उपमालङ्कारः ॥२२॥

 ङ्गेमेति । भवतगजाः महागजाः सेनांकरीन्द्राः। कर्ता। देशः काखमा प्रवीषु भूमिषु षभिमुखं भुसुख-


  1. तत्वालबालातपवैभवं बहु तत्कालबालावैभवं बहु ।
  2. वातोतम्, अलोङ्कतम् ।
  3. नमस्तस्त्रे ।
  4. पिङ्गितम् ।
  5. ड्हम्।
  6. डैमाद्रनीषु ।