पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८९
चतुर्दशः सर्गः ।


अश्वादि(२)[१]निबंबठाकलापिन
उंच लंत्रिशूल(३)[२]प्रबलायुधा (४)[३]युध ।
(५)[४]रुद्रास्तुषाराट्रि(६)[५]सखं महावृषं
ततोऽधिरूढास्तमयुः पिनाकिनः ॥ १२ ॥
अन्येऽपि सन्नड़ (७)[६]महारणोत्सव
श्रद्धालवः खर्गिगणास्तमन्वयुः।
खवाहनानि (८)[७]प्रबलान्यधिष्ठिताः।
प्रमोदविक रमुखाम्बुजधियः ॥ १३ ॥

यियासुजिगमिष' ईशस्य हरस्य सम्बन्धिनं नन्दनं आर्तिकेयम् । कम्। अन्वागमत् अन्वगच्छत् ॥ ११ ॥

महाहीति । ततः अनन्तरं पिगवाः पिगाभिधेयधनूषि सन्ति येषां ते पिनाकिनः रुद्राः रुद्रसंजया एकादश संख्यकाः । कर्तारः । महासः तरणविषाः ये आदयः श्वः तैः। करणैः। निर्बधाः संयताः जटाकलापाः जटासमूहाः

विद्यन्ते येषां तथाभूताः। तया व्वल दीप्तिमत् faशूलं लिलाख्यं प्रबलं भीषणं आयुधं अस्त्रं येषां तादृशः । तथा तुषाराहिः हिमालयः सखा सदृश यस्य तथोत सुधत्वादिति आविः । महान्त' महत्तरं वृषं अधिरूढाः जवाइगभूतं महाइमे उपविष्टा इत्यर्थः । सन्तः युधे युधथं युद्धं कर्तुमित्यर्थः। तं.कार्तिकेयं प्रयुः अन्वगच्छन् ॥ १२ ॥

अन्येऽपीति । महान् प्रबलः यः रथः संग्रामः स एव हवः सहपॅव्यापारः तब श्रद्धालवः अनुरागवन्त: । अतएव प्रमोदेन भविथसंग्रामागितागदेन विषरा विशेषेण दीप्ति-


  1. निबन्ध।
  2. प्रवरायुधाः ।
  3. युधि ।
  4. द्वषा ।
  5. समम्।
  6. महामहोव्तव। महामहोव्सवाः ।
  7. प्रवराधि ।